________________
इन्दिसूत्रम्मा
च प्रवरमुनिवराणां विद्युता रूपेण विनयादिरूपेण तपसा तेषां भासुरत्वान् । तथा विविधा गुणा येषां ते विविधगुणा विशेषणान्यथा | ऽनुपपत्त्या साधवो गृह्यते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्दरूपमुखहेतुधर्मफलदानात् , कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः। अवचूरीसप्राकृतत्वात्स्वार्थे कप्रत्ययस्तेषां यः फलभरो यानि च कुसुमानि तैः आकुलानि वनानि यस्य स तथा, इह फलभरस्थानीयो मूलोत्तर- मलकृतम्। गुणरूपो धर्मः, कुसुमानि नानाप्रकारा ऋद्धयः, वनानि तु गच्छाः ॥१६॥
नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७॥
नाणवर इत्यादि, ज्ञानमेव परमनिर्वृतिहेतुत्वाद्वरं रत्नं ज्ञानवररत्न, तदेव दीप्यमाना-कान्ता-विमला वैडूर्य्यमयी चूडा यस्य स तथा, तत्र मन्दरपक्षे वैडूर्यमयीचूडा-कान्ता विमला च सुप्रतीता, सङ्घमंदरगक्षे तु कान्ता भव्यजनमनो-|| हारित्वान्, विमला यथावस्थितजीवादिपदार्थखरूपोपलम्भात्मकत्वात् । तस्य इत्यंभूतस्य सङ्घमहामन्दरगिरेः यन्माहात्म्यं तत् विनयप्रणतो वन्दे ॥ १७ ॥
गुणरयणुज्वलकडअंसीलसुगंधितवमंडिउद्देसं। सुयवरसंगसिहरं महामंदरं वंदे ॥१८॥ नगर-रह-चक-पउमे-चंदे-सूरे-समुह मेरुमि । जो उवमिजह सततं तं संघगुणायरं बंदे ॥ १९॥ बंदे उसभं अजिय संभवमभिनंदणं सुमइसुप्पभ सुपास।ससि पुप्फंदंत सीयल सिलंसं वासुपुजं च ॥२०॥
44 444+4+4+4+4+4+4+4+
R%255356-5te
Jain Education
For Private & Personel Use Only
jainelibrary.org