SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ दिसूत्रम् । ॥ १० ॥ Jain Education भधिवेला इत्यादि, संघः समुद्र इव संघसमुद्रः तस्य, भद्रं भवतु इति क्रियाशेषः, किंविशिष्टस्य सत इत्याह 'धृतिवेलापरिगतस्य' धृतिः मूलोत्तरगुणविषयः, प्रतिदिवसं उत्सहमान - आत्मपरिणामविशेषः, स एव वेला - जलवृद्धिलक्षणा तथा परिगतस्य, तथा स्वाध्याययोग एव कर्मविदारणक्षमशक्तिसमन्विततया मकर इव मकरो यस्मिन् स तथा तस्य, तथा 'अक्षोभ्यस्य' परीषहउपसर्गसंभवेऽपि निःप्रकंपस्य 'भगवतः समग्रैश्वर्यरूपयशोधर्मप्रयत्नश्रीसंभारसमन्वितस्य 'रुद्रस्य' विस्तीर्णस्य ॥ ११ ॥ भूयोऽपि संघस्य एव सदा स्थायितया मेरूरूपकेण स्तवमाह सम्मदंसणवरबहरदृढरूढगाढवगाढपेढस्स । धम्मवररयणमंडिअचामीयरमेहलागस्स ॥ १२ ॥ सम्मदंसण इत्यादि गाथाषट् केन संबंधः, सम्यक् - अविपरीतं दर्शनं-तत्त्वश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वात् बरवज्रं इव सम्यग्दर्शनवरवज्रं, तदेव दृढं निःप्रकंपं, रूढं- चिरप्ररूढं, गाढं - निविडं, अवगाढं - निमग्नं, पीठं प्रथमभूमिका यस्य स तथा । इह मंदरगिरिपक्षे वज्रमयं पीठं, संघमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं शङ्कादिसुषिररहिततया परतीर्थिक वासना जलेनांत:प्रवेशाभावतः चालयितुमशक्यं, रूढं प्रतिसमयं विशुद्धयमानतया प्रशस्ताध्यवसायेषु चिरकालं वर्त्तनात्, गाढं तीव्रतत्त्वविषयरुच्यात्मक अवगाढं जीवादिषु पदार्थेषु सम्यगवबोधरूपतया प्रविष्टं तं वन्दे । तथा दुर्गतौ प्रपततं आत्मानं धारयति इति धर्म्मः स एव वररत्नमण्डिता चामीकरमेखला यस्य स धर्म्मवररत्नमण्डितचामीकरमेखलाकः 'शेषाद्वे 'ति कः प्रत्ययः (७-३-१७५) तस्य । धर्मो द्विधा मूलगुणरूप उत्तरगुणरूपश्च तत्र उत्तरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपधर्मात्म चामीकरमेखला विशिष्ट For Private & Personal Use Only अवचूरीसमलङ्कृतम् । ||-·:20 || jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy