SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् अवचूरीस ४मलंकृतम्। GOOGGC तथा स्वाध्यायः-पञ्चविधः, तच्च यथा-वाचना पृच्छना प्रवर्तना अनुप्रेक्षा धर्मकथा च, स्वाध्याय एव सन्-शोभनो नन्दिघोषोद्वादशविधतूर्यनिनादो यस्य स तथा तस्य । 'सज्झायसुनेमियोसम्म' इति क्वचित् पाठः, तत्र स्वाध्याय एवं शोभनो नेमिघोषो यस्य इति द्रष्टव्यम् ॥६॥ [अथ संघस्यैव प्रयुद्धतया पद्मरूपकेण गाथाद्वयेन स्तवमाह-] कम्मरयजलोहविणिग्गयस्स सुयरयणदीहनालस्स । पञ्चमहन्वयथिरकन्नियस्स गुणकेसरालस्स ॥ ७॥ कम्मरय इत्यादि, कर्म-ज्ञानावरणादि अष्टप्रकारं तदेव जीवस्य गुण्ठनेन मालिन्यापादनात् रजो भण्यते । कर्मरज एव जन्मकारणत्वात् जलौघस्तस्मात विनिर्गतः[इव]-कर्मरजोजलौघविनिर्गतः तस्य । इह पचं जलौघाद्विनिर्गत सुप्रतीतं, जलघिस्योपरि तस्य व्यवस्थितत्वात् , संघस्तु कर्मरजोजलीघाद्विनिर्गतोऽल्पसंसारित्वादवसेयः, तथा चाविरतसम्यग्दृष्टेरपि अपार्दपद्लपरावर्तमान एव संसारः, अत एव विनिर्गत इस इति व्याख्यातं, न तु साक्षाद्विनिर्गतोऽद्यापि संसारित्वात् तथा श्रुतरत्नमेव दीर्घो नालो यस्य स तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्मरजोजलौषतः तबलात् विनिर्गतः। तथा पञ्चमहाव्रतानि एव प्राणातिपादिविरमणलक्षणानि स्थिरा-ढा कर्णिका-मध्यगण्डिका पस्य तत्तथा तस्य, तथा गुणा-उचरगुणाः, त एव पञ्चमहाव्रतरूपकर्णिकापरिकरभूतत्वात् केसरा इव गुणकेसराः ते विद्यन्ते यस्य तनया तस्य ॥ ७॥ तथासावगजणमहुअरिपरिवुडस्स जिणसूरतेयबुद्धस्स। संथपउमस्स भई समणगणसहस्सपत्तस्स ॥ ८॥ HUB Jain.Education For Private Personel Use Only inelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy