________________
बन्दिसूत्रम्।
33
अवचूरीलमलंकृतम्।
%%
Antstond
भूयोऽपि सङ्घस्य एव संसारोच्छेदकारित्वाच्चक्ररूपकेण स्तवमाह
संजमतवतुंबरयस्स नमो सम्मत्तपारियालस्स। अप्पडिचकस्स जयो होउ सया संघचक्कस्स ॥५॥ ___ संजम इत्यादि, संयमः-सप्तदशप्रकारः। यत उक्तं-"पञ्चाश्रवात् विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥१॥" तपो द्विधा-बाह्य आभ्यन्तरं च, तत्र बाह्यं पनिषं, आभ्यन्तरमपि पोढा । संयमश्च तपांसि च संयमतपांसि, तुंबं च अराश्च-अरकाः तुम्बाराः संयमतपस्येव यथासंख्यं तुम्बारा यस्य तत् तथा, तस्मै संयमतपःतुम्बाराय नमः।
क्षे च षष्ठी प्राकृतलक्षणात् । चतुर्थी अर्थे वेदितव्या, उक्तं च-"छडि विभचीए भण्णा उत्थी।" सथा सम्यस्यमेव पारि-यल-बायपृष्ठस पाया मिर्यस्य तत् तथा, तस्मै नमः। गाथार्द्ध व्याख्यातं । तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तत् अप्रतिचक्र, चरकादिचकैः असमानं इत्यर्थः, तस्य जयो भवतु, सदा-सर्वकालं, सङ्कः चक्रं इन संघचळू तस्य ॥५॥ सम्प्रति संघस्य एव मार्गगामितया रयरूपकेण स्तवममिधित्सुराह
भई सीलपडागूसियस तवनियमतुरयजुत्तस्स । संघरहस्स सज्झायसुनंदिघोसस्स ॥६॥ भई सील इत्यादि, 'भद्रं कल्याणं संघरथस्य भगवतो भवतु इति योगः, किं विशिष्टस्य सतः इत्याह-' शीलोच्छूि तपताकस्य', शीलमेव-अष्टादशशीलाङ्गसहस्ररूपं उच्छ्रिता पताका यस्य स, तथा 'तपोनियमतुरगयुक्तस्य' तपःसंयमाश्वयुक्तस्य ।
%
%AC
॥
६
Jain Education
For Private & Personel Use Only
Aanjainelibrary.org
4