________________
+
RECE
न्दिरमा
4+
अवचूरीसमलकृतम्
जयतु भीजियवरेन्द्रप्रवचनम् । श्रेष्ठिदेवचन्द्र लालमाई-जैनपुस्तकोद्धार-प्रन्थाले श्रीदृष्यगणिशिष्य-श्रीदेववाचकगणिविरचितम्
नन्दिसूत्रम् ।
4+4+4+4+4+
अवचीसमलकृतम् ।
अथ नन्दिरितिक शब्दार्थः उच्यते, 'दुनदु समृद्धौ' इत्यस्य धातोः 'उदितो नुम्' इति नुमि विहिते नन्दन-मन्दिः, प्रमोदो हर्ष इत्यर्थः। नन्दिहेतुत्वात् ज्ञानपञ्चकामिधायकमध्ययनमपि मन्दिः, नन्दन्ति प्राणिनः अनेन-अस्मिन्
१मत्र 'उदितः स्वरानोऽन्तः' (हैम.४।४।९८) इति सूत्र रश्यते।
43
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org