SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ + RECE न्दिरमा 4+ अवचूरीसमलकृतम् जयतु भीजियवरेन्द्रप्रवचनम् । श्रेष्ठिदेवचन्द्र लालमाई-जैनपुस्तकोद्धार-प्रन्थाले श्रीदृष्यगणिशिष्य-श्रीदेववाचकगणिविरचितम् नन्दिसूत्रम् । 4+4+4+4+4+ अवचीसमलकृतम् । अथ नन्दिरितिक शब्दार्थः उच्यते, 'दुनदु समृद्धौ' इत्यस्य धातोः 'उदितो नुम्' इति नुमि विहिते नन्दन-मन्दिः, प्रमोदो हर्ष इत्यर्थः। नन्दिहेतुत्वात् ज्ञानपञ्चकामिधायकमध्ययनमपि मन्दिः, नन्दन्ति प्राणिनः अनेन-अस्मिन् १मत्र 'उदितः स्वरानोऽन्तः' (हैम.४।४।९८) इति सूत्र रश्यते। 43 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy