SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥२०६ ॥ Jain Education त्र्युत्तरा, चतुर्थी त्र्यादिका द्वयादिविषमोत्तरा, आह च - " सित गइसच्वडेहिं चित्तंतरगंडिया तओ चउरो । एगा एगुत्तरिया एगाइ बिउत्तरा बिइया ॥ १ ॥ एगाइ तिउत्तराए गाइ विसमुत्तरा चउत्थी उ । " प्रथमा भाव्यते प्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे ततः पञ्च सिद्धौ ततः षट् सर्वार्थे एवमेकोत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसंख्येया भवन्ति, उक्तं च- " पढमाए सिद्धेको दोन्नि उ सव्वट्टसिद्धमि ॥ २ ॥ तत्तो तिनि नरिंद सिद्धा चारि होंति सव्बट्टे । इय जाव असंखेजा सिवगइसव्वसिद्धेहिं ॥ ३ ॥ " स्थापना - ९ ११ १३ १५ १७ १९ १० १२ १४ १६ १८ २० संप्रति द्वितीया भाव्यते, ततः ऊर्द्धमेकः सिद्धौ त्रयः सर्वार्थे ततो नव सिद्धौ एकादश सर्वार्थे ततः त्रयोदश सिद्धौ पञ्चदश सर्वार्थे एवं व्युत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्यौ यावदुभयत्राप्यसंख्येया भवन्ति, उक्तं च- " ताहे दिउत्तराए सिद्धेको तिन्नि होंति सव्वट्टे । एवं पंच य सत्त य जाव असंखेज दोण्णि वि ॥ १ ॥ " स्थापना १ ५ ९ १३ १७ २१ २५ ७ ११ १५ १९ / २३ २७ सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ दश सर्वार्थे, ततस्त्रयोदश सिद्धौ षोडश सर्वार्थे, एवं त्र्युत्तरया वृद्ध्या शिवगतौ सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्राप्यसङ्ख्येया गता भवन्ति, उक्तं च- “ एग चउ सत्त For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ २०६॥ ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy