SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥२०५॥ अवचूरिसमलंकृतम् यावत तेऽपि एकका असंख्यया भवंति । ततो भूयोऽपि चतुर्दश लक्षा नरपतीनां निरंतर सर्वार्थसिद्धौ, ततो द्वौ निर्वाणे, ततः पुनरपिचतुर्दश लक्षाः सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्वाणे ततः पुनरपि चतुर्दश लक्षा सर्वार्थसिद्धे भूयोऽपि द्वौ निर्वाणे । एवं चतर्दश | लक्षांतरितौ द्वौ द्वौ निर्वाणे तावत् वक्तव्यौ- यावत् तेऽपि द्विकसंख्या असंख्येया भवंति । एवं त्रिकत्रिकसंख्यादयोऽपि यावत् पंचाशत् संख्याः चतुर्दश चतुर्दश लक्षांतरितौ सिद्धौ प्रत्येकं असंख्येया वक्तव्याः । उक्तं च-" विवरीयं सव्वढे चउद्दस लक्खाउ निव्वुओ एगो । सव्वे य परिवाडी पंनासा जाव सिद्धीए ॥१॥" स्थापना |२ ३ |४।५६।७।८।९।१०।५० |१४|१४|१४|१४|१४|१४|१४|१४|१४|१४| १४ | ततः परं वे लक्षे नरपतीनां निरंतरं निर्वाणे, ततो वे लक्षे निरंतरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्वाणे, ततो भूयोऽपि तिस्रो लक्षाः सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं पञ्च पञ्च षट् २ यावदुभयत्राप्यसंख्येया लक्षा वक्तव्याः, आह च-"तेण परं दुलक्खाई दो दो ठाणा य समग वच्चति । सिवगइसव्वद्वेहिं इणमो तेसिं विही होइ ॥१॥ दो लक्खा सिद्धीए दो लक्खा नरवईण सबढे । एवं तिलक्ख चउ पंच जाव लक्खा असंखेजा ॥२॥" स्थापना |२| | ततः परं चतस्रः चित्रांतरगंडिकाः, तद्यथा-प्रथमा एकादिका एकोत्तरा द्वितीया एकादिका द्विउत्तरा तृतीया एकोत्तरा ॥२०५॥ Jain Education a l For Private Personel Use Only W rjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy