________________
नन्दिसूत्रम्
अवचूरि
॥२०४॥
सिद्धौ, ततो भूयोऽपि चतुर्दशलक्षा निरंतरं निर्वाणे, ततोऽपि एकः सर्वार्थसिद्धे विमाने महाविमाने, एवं चतुर्दश २ लक्षांतरिताः सर्वार्थसिद्धौ एकैकः तावद् वक्तव्यो यावत् तेऽपि एकका असंख्यया भवंति । ततो भूयः चतुर्दश लक्षा नरपतीनां निरंतरं निर्वाणे
समलंकृतम् ततो द्वौ सर्वार्थसिद्धेस्ततः पुनरपि चतुर्दश लक्षा निरंतरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, ततः पुनः अपि चतुर्दश लक्षा निरंतरं निवाणे ततो भूयो द्वौ सर्वार्थसिद्धे, एवं चतुर्दश २ लक्षांतरितौ द्वौ द्वौ सर्वार्थसिद्धे तावद् वक्तव्यौ । यावत् तेऽपि द्विकद्विकसंख्या असंख्येया | भवंति । एवं त्रिक २ संख्यादयोऽपि प्रत्येकं असंख्येया भवंति । एवं त्रिकसंख्यादयोऽपि प्रत्येकं असंख्येयाः तावद्वक्तव्या यावत् निरंतरं चतुर्दश लक्षा निर्वाणे ततः पंचाशत् सर्वार्थसिद्धे ततो भूयोऽपि चतुर्दश लक्षा निर्वाणे ततः पुनरपि पंचाशत् सर्वार्थसिद्धेः एवं | पंचाशत संख्याकाः अपि चतुर्दश लक्षांतरिताः तावद्वक्तव्याः यावत्तेऽपि असंख्येया भवंति । उक्तं च-"चउद्दसलक्खा सिद्धा निवई-18| | पोक्को य होइसबढे । एवेकिके द्वाणे पुरिसजुगा हुंति असंखिज्जा ॥१॥ पुनरवि चउद्दस लक्खा सिद्धा निवईण दोवि सबढे । दुगठाणे वि असंखा पुरिसजुगा हुंति नायव्या ॥२॥ जाव य लक्खा चउद्दस सिद्धा पन्नास हुंति सबढे । पन्नास ट्ठाणेवि उ पुरिस जुगा हुंति असंखिज्जा ॥३॥ एगुत्तरा उ ठाणा सबढे चेव जाव पन्नासा । एकेकंतर ठाणे पुरिसजुगा होतिऽसंखेजा ॥४॥ स्थापना
| १४|१४|१४|१४ | १४ | १४ | १४ | १४|१४|१४| १४| १।२।३।४।५।६। ९।१०
॥२०४॥ ततोऽनंतरं चतुर्दश लक्षा नरपतीनां निरंतरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्दश लक्षाः । सर्वार्थाः एकः सिद्धौ, एवं चतुर्दश |२ लक्षांतरितैः एकः सिद्धौ । एवं चतुर्दश २ लक्षांतरितकैकः सिद्धौ । एवं चतुर्दश २ लक्षांतरितैकैकः सिद्धौ । तावत् वक्तव्यो
Jain Education in
For Private
Personal Use Only
M
ainelibrary.org