SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अवचरि नन्दिसूत्रम् १२०७॥ समलंकृतम् RESOURCESORIA | दसगं जाव असंखेज होंति ते दोवि । सिवगयसव्वद्वेहिं तिउत्तराए उ नायव्वा ॥१॥" स्थापना-चेयंति १।७ | १३| १२ | २५ |३१| ३७४३४९५५ ४|१०|१६२२|२८|३४|४०1४६ ५२ ५८] चतुर्थी भाव्यते, सा च विचित्रा, ततस्तस्याः परिज्ञानार्थमयमुपायः पूर्वाचार्दर्शितः, इह एकोनत्रिंशत्संख्यास्त्रिका ऊधिःपरिपाट्या पट्टिकादौ स्थाप्यन्ते, तत्र प्रथमे त्रिके न किंचिदपि प्रक्षिप्यते ।, द्वितीये द्वौ प्रक्षिप्येते, तृतीये पंच, चतुर्थे नव, पंचमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे षड्, नवमे अष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशे अष्टाविंशतिः, त्रयोदशे| पदिशतिः, चतुर्दशे पंचविंशतिः, पंचदशे एकादश, षोडशे त्रयोविंशतिः, सप्तदशे सप्तचत्वारिंशत् , अष्टादशे सप्ततिः, एकोनविंशे सप्तसप्ततिः, विशे एकः, एकविंशे द्वौ, द्वाविंशे सप्ताशीतिः, त्रयोविंशे एकसप्ततिः, चतुर्विशे द्विषष्टिः, पंचविंशे एकोनसप्ततिः, षड्विंशे | चतुर्विंशतिः, सप्तर्विशे षट्चत्वारिंशत् , अष्टाविंशे शतं, एकोनत्रिंशे षट्विंशतिः, उक्तं च-" ताहे तियगाइविसमुत्तराए अउणतीसंतु तियग ठावेउं । पढमे नत्थि उक्लेवो । सेसेसु इमो भवे खेवो ॥१॥ दुग २ पण ५ नवगं ९ तेरस १३ सत्तरस १७ दुवीसं २२ छच्च ६ अट्टेव ८ । बारस १२ चउद्दस १४ तह अट्ठवीस २८ छव्वीस २६ पणुवीसा २५॥२॥ एक्कारस ११ तेवीसा २३ सीयाला ४७ । सयरि ७० सत्तहत्तरिया ७७ । इग १ दुग २ सत्तासीई ८७ एगहतरि ७१ चेव बावट्ठी ६२॥३॥ अउणहत्तरि | ६९ चउवीसा २४ छायाल ४६ सयं १०० तहेव छव्वीसा २६ ए ए रासिक्खेवातिगं अंतंता जहा कमसे ॥ ४॥" एतेषु च | राशिषु प्रक्षिप्तेषु यत् भवति । तावंतः २ क्रमेण सिद्धौ सर्वार्थे च इत्येवंरूपेण वेदितव्याः। तद्यथा-त्रयः सिद्धौ पंच सर्वार्थे ततः ॥२०७॥ Jain Education For Private & Personel Use Only Khainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy