________________
नन्दिसूत्रम्
॥ १९५॥
Jain Education
से किं तं विप्पज्जहणसेणिआपरिकम्मे ? विप्पज्जहणसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा - पाढोआमासर्पयाई, केउ भूअं, रासिंबद्ध, एगगुणं दुगुणं, तिगुणं, केउँ भूअं, पर्डिंग्गहो, संसारडिंग्गहो, नंदार्वत्तं, विप्पज्जहणावत्तं, से तं विप्पज्जहणसेणिआपरिकम्मे ॥ ६ ॥
tional
से किं तं चुआचुअसेणिआपरिकम्मे ? चुआचुअसेणिआपरिकम्मे एकारस्सविहे पन्नत्ते, तं जहा - पाढोआमासयाई, केउ भूअं, रासिबद्धं, एगैगुणं, दुगुणं, तिगुणं, केउ भूअं, पडिग्गहो, संसार पडिग्गहो, नंदावतं, चुआचुअवत्तं, से तं चुआचुअसेणिआपरिकम्मे ॥ ७ ॥
अथ कोऽयं दृष्टिवादः १, दृष्टयो- दर्शनानि वदनं वादः दृष्टीनां वादो यत्र स दृष्टिवादः । अथवा पतनं पातो दृष्टीनां पातो यत्र दृष्टिपातः, तथाहि -तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः- दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिपाते दृष्टिवादे वा 'णं' इति वाक्यालंकारे सर्वभावप्ररूपणा आख्यायते । सर्वं इदं प्रायो व्यवच्छिन्नं तथापि लेशतो यथागतसंप्रदायं किंचिद् व्याख्यायते, स दृष्टिवादी दृष्टिपातो वा समासतः पंचविधः प्रज्ञप्तः, तद्यथा - परिकर्म्मः १ सूत्राणि २ पूर्वगतं ३ अनुयोगः ४ चूलिकाः ५ । तत्र परिकर्म्म नाम योग्यतापादनं तत् हेतुशास्त्रं अपि परिकर्म्म, किमुक्तं भवति ? - सूत्रपूर्वगतानुयोगसूत्रार्थग्रहणयोग्यतासंपादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे संकलनादीनि आद्यानि षोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यतासंपादन समर्थानि तथाहि यथा गणितशास्त्रे गणितशास्त्रगताद्यषोडशपरिकर्म्मगृहीतसूत्रार्थः शेषगणितशास्त्रग्रहणे योग्यो भवति, नान्यथा तथा गृहीतविवक्षितपरिकर्म्मसूत्रार्थः सन् शेषसूत्रादिरूपदृष्टिवादश्रुतग्रहण योग्यो भवति, न इतरथा,
For Private & Personal Use Only
अवचूरिसमलंकृतम्
।।१९५।।
w.jainelibrary.org