________________
नन्दिसूत्रम् ॥१९४॥
Jain Education
के भूअं, रासिद्धं, एगंगुणं, दुर्गुणं, तिर्गुणं, केउभूअं, पडिंग्गहो, संसारपडिंग्गहो, नंदावेत्तं, सिद्धात्तं । सेतं सिद्धसेणिआपरिकम्मे ॥ १ ॥
से किं तं मणुस्ससेणिआपरिकम्मे ? मणुस्ससेणिआपरिकम्मे चउदसविहे पन्नत्ते, तंजहा माउगापेयाई, एगहिअपेयाई, अट्ठपैयाई, पाढोआमासयाई, केउभूअं, रासिबद्धं, एगगुणं, दुर्गुणं, तिगुणं के भूअं, पडिग्गहो, संसारपडिग्गेहो, नंदावेत्तं, मणुस्सावेंत्तं ? सेतं मणुस्ससेणिआपरिकम्मे ॥ २ ॥ से किं तं पुसेणिआपरिकम्मे ? पुट्ठसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा - पाढोआमासपा, भू, रासिद्धं, एगगुणं, दुंगुणं, तिगुणं, केउ भूअं, पडिग्गहो संसारपडिंग्गहो, नंदावतं पुट्ठावंत्तं, से तं पुट्टसेणिआपरिकम्मे ॥ ३ ॥
से किं तं ओगाढसेणिआपरिकम्मे ? ओगाढसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा पाढोआमासर्पयाई, केउ भूयं, रासिंबद्धं, एगेंगुणं दुर्गुणं, तिगुणं, केउ भूअं, पडिग्गहो, संसारपडिग्गहो, नंदावत्तं, ओगाढावत्तं, से तं ओगाढसेणिआपरिकम्मे ॥ ४ ॥
से किं तं उपसंपज सेणिआपरिकम्मे ? उपसंपज्जणसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहापाढोआमासर्पयाइं, केउ भूअं, रासिद्धं, एगैगुणं दुगुणं, तिर्गुणं, केउ भूअं, पर्डिंग्गहो, संसारपर्डिंग्गहो, नंदावतं, उपसंपर्जणावत्तं, से तं उपसंपजण सेणिआपरिकम्मे ॥ ५ ॥
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१९४॥
jainelibrary.org