SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। नन्दिसूत्रम् । ॥१९॥ (१) 'नो' अनिन्द्रियज्ञान के जे आत्माने प्रत्यक्ष छे. तेना त्रण विभाग (१) अवधिज्ञान (२) मनःपर्यवज्ञान (३) केवलज्ञान छे. टी. पृ. २५ । “आह - न सूत्रे विशिष्याभिहितं परोक्ष मनोऽभिमतम् इति । उच्यते तत् प्रत्यक्षमपि नैवोक्तम् , आह-ननूक्तम्- 'इन्दियक्यक्खच नोइन्दियपचक्ख'च [नंदी०] इति । नोइन्द्रियं च मन इति, उच्यते - न, सर्वनिषेधमात्रवचनत्वानोशब्दस्य । कथम् , अवध्यादिविशेषणात् । अवध्यादित्रयस्य च मनोनिमित्तत्वप्रसङ्गात् , ततः च मनःपर्याप्तिलब्धिशून्यस्यावधिज्ञानोपयोगाभावः स्यात्, अनिष्ट चैतत् , यस्मादुक्तम्- 'चुतेमित्ति जाणति' सिद्धस्य चाज्ञानित्वप्रसङ्गः, अमनस्कत्वात् ।" (विशेषावश्यकभाष्यस्वोपज्ञटीका) ___“ अवधिज्ञान" [८] प्रथम अवधिज्ञानना भवप्रत्यय अने क्षायोपशमिक तेवा बे भेद बताववामां आव्या छे. तेमांनुं प्रथम अवधिज्ञान । नारक तेमज देवोने होय छे, अने बोजो भेद मनुष्य तेमज तिर्यचने होय छे अहीं चूर्णिकारी तेमज टीकाकारो खुलासो आपे छ के बन्ने ज्ञानमा क्षयोपशम तो कारण छ ज, पण देव अने नरकने ते 'भव पामतां निश्चित अवधिज्ञान थाय छे माटे मूळकारे आवा बे भेद पाडया छे. त्यारवाद मूळमां ते ज्ञान तदावरणीय कर्म (अवधिज्ञान तेम अवधिदर्शनना) आवरणना क्षयोपशमथी थाय छे, ते जणावे छे. आगळ ते सूत्रमा “अहवा गुणपडिवण्णस्स अणगारस्स ओहिणाणं समुप्पज्जति' तेम जणावेल छ तेनो अर्थ शुं करवो? ते ते विषयना श्रद्धालु विद्वानोए विचार करवा योग्य छे. आगळ अधिज्ञानना प्रकारान्तरे छ भेद पाडे छे. For Private & Personal use only ॥१९॥ Jain Education International www.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy