SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अवचूरि समलंकृतम् नन्दिसूत्रम् पयग्गेणं संखिजा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अर्णता थावरा, सासय कडनिबद्धनिकाइया जिणपन्नता भावा आघविजंति पन्नविजंति परूविजंति दसिज्जंति निदंसिज्जंति ॥१७७॥ उवदंसिज्जंति । से एवं आया से एवं नाया से एवं विनाया से एवं चरणकरणपरूवणा आघविज्जइ सेत्तं सूयगडे ॥२॥ अथ किं तत्सूत्रकृतं ?, 'सूच पैशुन्ये सूचनात् सूत्रं निपातनात् रूपनिष्पत्तिः, सा च प्रधानश्च अयं सूत्रशब्दः, ततोऽयमर्थः,सूत्रेण कृतं, सूत्ररूपतया कृतं इत्यर्थः, यद्यपि च सर्वमङ्गं सूत्ररूपतया कृतं तथापि रूढिवशात् एतत् एव सूत्रकृतं उच्यते, न शेष अंगं, आचार्य आह-सूत्रकृतेन अथवा सूत्रकृते 'ण' इति वाक्यालंकारे लोकः सूच्यते इत्यादि निगदसिद्धं यावत् 'असीयस्स किरिया| वाइसयस्स' इत्यादि । अशीति अधिकस्य क्रियावादिशतस्य, चतुरशीतेः अक्रियावादिनां, सप्तषष्टेः अज्ञानिकानां, द्वात्रिंशतो वैनयिकानां सर्वसंख्यया त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिशतानां 'व्यूह' प्रतिक्षेपं कृत्वा खसमयः स्थाप्यते । तत्र न करिमंतरेण क्रिया है| पुण्यबंधादिलक्षणा संभवति । तत एवं परिज्ञाय तां क्रियां-आत्मसमवायिनी वदंति तत् शीलाश्च ये ते क्रियावादिनस्ते पुनरात्मादि | अस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन अशीत्यधिकशतसंख्या विया । जीवाजीवाश्रवबंधसंवरनिर्जरापुण्यापुण्यमोक्षरूपान् नव पदार्थान् टूपरिपाट्या पट्टिकादौ विरचय्य जीवपदार्थस्याधःखपरभेदावुपन्यसनीयौ, तयोः अधो नित्यानित्यभेदौ, तयोरपि अधः कालेश्वरात्म | नियतिखभावभेदाः पंच न्यसनीयाः, पुनश्च एवं विकल्पाः कर्त्तव्याः, तद्यथा-अस्ति जीवः खतो नित्यः कालतः इत्येको विकल्पः, | न. सू. १५अस्य च विकल्पस्य अयमर्थः-विद्यते खलु अयं आत्मा खेन रूपेण नित्यश्च कालतः कालवादिनो मते, कालवादिनश्च नाम ते ॥१७७॥ in Education N ona For Private & Personal Use Only MMr.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy