SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१७६॥ अवचूरिसमलंकृत SAGARLSSSS जिनप्रज्ञप्ता भावाः-पदार्थाः आख्यायते-सामान्यरूपतया विशेषरूपतया वा कथ्यते प्रज्ञाप्यते नामादिमेदोपन्यासेन प्रपंच्यतेप्ररूप्यंते नामादीनां एव मेदानां सप्रपंचं स्वरूपकथनेन पृथग् विविक्तं ख्याप्यते । दर्श्यते-उपमाप्रदर्शनेन यथा गौः इव गवयः इत्यादि निदश्यते-हेतुदृष्टांतोपदर्शनेन उपदश्यते निगमनेन शिष्यबुद्धौ निःशंक व्यवस्थाप्यते । सांप्रतं आचारांगग्रहणे फलं प्रतिपादयति-'स' इति आचारांगग्राहकोऽभिसंबध्यते । एवमात्मा-एवंरूपो भवति, अयमत्र भावः-अस्मिन् आचारांगे भावतः सम्य अधीते सति तदुक्तक्रियानुष्ठानपरिपालनात् साक्षात् मूर्त इव आचारो भवति इति, तदेवं क्रियां अधिकृत्य उक्तं, सम्प्रति ज्ञान है अधिकृत्य आह-यथाऽऽचाराङ्गे निबद्धा भावाः तथा तेषां भावानां ज्ञाता भवति, यथा नियुक्तिसंग्रहणिहेतुउदाहरणादिभिः विविध [प्ररूपितास्तथा] ज्ञाता भवति, एवं चरणकरणप्ररूपणा आचारे आख्यायते, सोऽयमाचारः॥ से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोआलोए सूइज्जइ, जीवा सूइजइ, अजीवा सूइज्जइ, जीवाजीवे सूइबइ, ससमए सूइज्जइ, परसमए सूइज्जइ, ससमयपरसमए सूइज्जह । सूयगडे णं असीअस्स किरियावाइसयस्स चउरासीए अकरियावाईणं सत्तट्ठीए अन्नाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेसवाणं पासंडियसयाणं वूहं किचा ससमए ठाविज्जइ । सूयगडे गं परित्ता वायणा, संखिज्जा अणुओगदारा, संखिज्जा वेढा, संखिज्जा सिलोगा, संखिलाओ निजुत्तीओ, संखिज्जाओ पडिवत्तीओ, संखिजाओ संगहणीओ। से णं अंगठ्याए बिइए अंगे दो सुअक्खंधा, तेवीसं अज्झयणा, तित्तीसं उद्देसणकाला, तित्तीसं समुद्देसणकाला, छत्तीसं पयसहस्साणि, ॥१७६॥ Re Jain Education For Private & Personel Use Only 84% ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy