________________
4564
नन्दिसत्रम उववूहथिरीकरणे बच्छलप्पभावणे अट्ठ ॥२॥" प्रभावकाः तीर्थस्य अमी द्रष्टव्याः -'अइसेस इड्डियायरिय वाई धम्मकहि खवग अवचूरि
नेमित्ती । विजा रायागणसंमया य तित्थं पभावंति ॥१॥ चारित्राचारः-'पणिहाणजोग जुत्तो पंचहिं समिईहिं तिहि उ समलंकृतम् ॥१७४॥
गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्यो ॥१॥ तप आचारः-चारस विहंमि वि तवे अभितरबाहिरे जिणुवइटे। अगिलाइ अणाजीवी नायव्यो सो तवायारो ॥ १ ॥ वीर्याचारः-"अणिगृहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो । जुजइ य जहाथाम नायव्बो वीरियायारो ॥१॥" आचारे णं इति वाक्यालंकारे, 'परित्ता' परिमिता तं तं प्रज्ञापकं पाठकं च अधिकृत्य आद्यन्तोपलब्धिः, अथवा उत्सर्पिणी अवसर्पिणी च प्रतीत्य परीत्ता द्रष्टव्याः, कासावित्याह-वाचना' वाचना नाम सूत्रस्य अर्थस्य वा प्रदानं, यदि पुनः सामान्यतः प्रवाह अधिकृत्य चिंत्यते तदा अनंताः, तथा संख्येयानि अनुयोगद्वाराणि उपक्रमादीनि, तानि हि अध्ययनं २ प्रति प्रवर्तते, अध्ययनानि च संख्येयानि इति कृत्वा, तथा संख्येया वेढा, वेढो
नाम छंदोविशेषः, तथा संख्येयाः श्लोकाः-सुप्रतीताः, तथा संख्येया नियुक्तयः, तथा संख्येयाः प्रतिपत्तयः, प्रतिपत्तयो IMI नाम द्रव्यादिपदार्थाभ्युपगमाः प्रतिमादि अभिग्रहविशेषा वा ताः सूत्रनिबद्धाः संख्येयाः, स आचारो 'ण' इति वाक्यालंकारे
अंगार्थतया-अंगार्थत्वेन, अर्थग्रहणं परलोकचिंतायां सूत्राद् अर्थस्य गरीयस्त्वख्यापनार्थ, अथवा सूत्रार्थ-उभयरूप आचारः | इति ख्यापनार्थ, प्रथमं अंग, एकारांतता सर्वत्र मागधभाषालक्षणानुसरणात् वेदितव्या, स्थापनामधिकृत्य प्रथमं अंगमित्यर्थः।।8।
॥१७४॥ तथा द्वौ श्रुत्तस्कंधौ-अध्ययनसमुदायरूपौ, पंचविंशतिः अध्ययनानि, तद्यथा-"सत्थ परिन्ना (१) लोगविजओ (२) सीओसणिज (३) संमत्तं (४) आवंति (५) धूय (६) विमोहो (७) महापरिनो (८) वहाणसुयं (९)॥१॥" एतानि नव अध्ययनानि
Jain Education in
For Private Personal use only
H
Thinelibrary.org