SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ मन्दिसत्रम् ॥१६॥ अवसि समलंकन SARAN अपेक्षया जीव इव, अव्यवच्छित्तिप्रतिपादनपरो नयः तस्य अर्थों अव्यवच्छिचिनयार्थो, द्रव्यमित्यर्थः, तद्भावः तत्ता तया, द्रव्यापेक्षया इत्यर्थः, किमित्याह-अनाद्यपर्यवसितं त्रिकालावस्थायित्वात् जीववत्, अधिकृतं एव अर्थ द्रव्यक्षेत्रादिचतुष्टयं अधिकृत्य प्रतिपादयति । 'तत् श्रुतज्ञानं 'समासतः संक्षेपेण चतुर्विध प्रज्ञतं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'णमिति वाक्यालंकारे सम्यक् श्रुतं एकं पुरुषं प्रतीत्य सादिपर्यवसितं, कथमिति चेद् १, उच्यते । सम्यच्याप्तौ तत् प्रथमपाठतो वा सादि, पुनः मिथ्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वा परलोकगमनसंभवतो वा विस्मृति उपगते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं । बहून् पुरुषान् कालत्रयवर्चिनः पुनः प्रतीत्य अनादिअपर्यवसितं, संतानेन प्रवृत्त्वात् , कालवद, तथा क्षेत्रतो 'ण' इति वाक्यालंकारे पंच भरतानि पंच ऐरवतानि प्रतीत्य सादिसपर्यवसानं, कथं ?, उच्यते, तेषु क्षेत्रेषु अवसपिण्यां सुखमदुःखमापर्यवसाने उत्सपिण्यां तु दुःखमसुखमाप्रारंभे तीर्थकरधर्मसंघानां प्रथमतया उत्पत्तेः सादि, एकांतदुःखमादौ च काले तदभावात सपर्यवसितं । तथा महाविदेहान् प्रतीत्य अनादि अपर्यवसितं, तत्र प्रवाहापेक्षया तीर्थकरादीनां अव्यवच्छेदात तथा कालतो 'ण' इति वाक्यालंकारे, अवसपिण्यां उत्सपिण्यां च प्रतीत्य सादिसपर्यवसितं, तथाहि-अवसपिण्यां तिसृष्वेव समासु सुखम| दुःखमादुःखमसुखमादुःखमारूपासु, उत्सर्पिण्यां तु द्वयोः समयोः दुःखमसुखमासुखमदुःखमारूपयोः भवति न परतः, ततः सादि सपर्यवसानं अत्र उत्सपिणिअवसप्पिणीखरूपज्ञापनार्थ कालचक्र विंशतिसागरोपमकोटाकोटीप्रमाणं विनेयजनानुग्रहार्थ यथा मूलवृचिकृता दर्शितं तथा वयं अपि दर्शयामः-चचारिसागरोषमकोडाकोडीउ संतई एउ। एग तसुस्समा खलु जिणेहिं सन्वेहि निदिवा ॥११॥ इत्यादि, नोत्सपिणी नोवसर्पिणीं च प्रतीत्य अनादि अपर्यवसितं, महाविदेहेषु हि नोउत्सपिणि नोअवसर्पिणीरूपः ॥१६॥ Jain Education Hiri For Private Personel Use Only INMainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy