SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् | अवचूरिसमलं कृतम् ॥१५९॥ कालओ, भावओ, तत्थ दव्वओ णं सम्मसुयं एगं पुरिसे पडुच्च साइ सपज्जवसिअं, बहवे पुरिसे य पडुच्च अणाइअं अपज्जवसि। खेत्तओ णं पंच भरहाई पंच एरवयाइं पडुच्च साइ सपज्जवसिअं पंच महाविदेहाई पडुच्च अणाइअं अपजवसि । कालओणं उस्सप्पिणि ओसप्पिणिं च पडुच्च साइ सपज्जवसिअंनोउस्सप्पिणिं नोओसप्पिणिं च पड्डुच्च अणाइअं अपज्जवसि। भावओ णं जे जया जिणपन्नत्ता भावा आघविनंति पन्नविज्जंति परूविजंति दसिजंति निदंसिज्जंति उवदंसिर्जति तया भावे पडुच्च साइअं सपज्जवसिअंखाओवसमिअं पुण भावं पडुच्च अणाइअं अपज्जवसि। अहवा भवसिद्धियस्स सुयं साइअं सपज्जवसिअंच, अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं च, सवागासपएसग्गं सवागासपएसेहिं अणंतगुणिअं पजवक्खरं निप्फजइ, सव्वजीवाणं पि अणं अक्खरस्स अणंतभागो निचुग्घाडिओ। 'जइ पुण सोऽवि आवरिजा तेणंजीवो अजीवत्तं पाविजा। सुट्दवि मेहसमुदए होइ पभा चंदसूराणं' । सेत्तं साइअं सपज्जवसिअं, सेत्तं अणाइअं अपज्जवसिअं सुयं । अथ किं तत् सादिसपर्यवसितं अनादिअपर्यवसितं च?, तत्र सह आदिना वर्तते इति सादि, तथा पर्यवसानं पर्यवसितं, भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तते इति सपर्यवसितं, आदिरहितं अनादि, न पर्यवसितं अपर्यवसितं, आचार्य आह-इति एतत् द्वादशांगं गणिपिटकं व्यवच्छित्तिप्रतिपादनपरो नयो व्यवस्थितिनयः, पर्यायास्तिकनय इत्यर्थः, तस्य अर्थो व्यवच्छित्तिनयार्थः, पर्याय इत्यर्थः । तस्य भावो व्यवच्छित्तिनयार्थता, तया पर्यायापेक्षया इत्यर्थः, किमित्याह-सादिसपर्यवसितं नारकादिभवपरिणति SOCTOCENCESCRECCC ॥१५९॥ Jain Education na For Private & Personal Use Only HAMjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy