SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ नन्दित्रम् - सम ॥१६॥ । XSAROSSASSIS कालस्तत्र च सदा एव अवस्थितं सम्यक् श्रुतं इति अनादिअपर्यवसितं, तथा भावतो 'ण' इति वाक्यालंकारे, 'य' इति अनिर्दिष्ट निर्देशे ये केचन यदा पूर्वाहादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ता भावाः-पदार्थाः। 'आषविजंतिति प्राकृतत्वात् आख्यायंते, सामान्यरूपतया विशेषरूपतया वा कथ्यते इत्यर्थः। प्रज्ञाप्यते नामादिभेदप्रदर्शनेन आख्यायंते, तेषां नामादयो मेदाः प्रदश्यते इत्यर्थः । प्ररूप्यते नामादिभेदस्वरूपकथनेन प्रख्यायंते नामादीनां मेदानां खरूपं आख्यायते इति भावार्थः, तथा दश्यते उपमानमात्रोपदर्शनेन प्रकटीक्रियते । यथा गौः इव गवय इत्यादि, तथा निदश्यते-हेतुदृष्टांतोपदर्शनेन स्पष्टतरीक्रियते । उपदश्यते-उपनयनिगमनाम्यां निःशंक शिष्यबुद्धौ स्थाप्यते । अथवा उपदश्यते-सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिषु व्यवस्थाप्यंते, वान् भावान् 'तदा' तस्मिन् काले तथा आख्यायमानान् प्रतीत्य सादिसपर्यवसितं, एतदुक्तं भवति, तस्मिन् काले तं तं प्रज्ञापकोपयोगं स्वरविशेष प्रयत्नविशेष आसनविशेष अंगविन्यासादिकं च प्रतीत्य सादिसपर्यवसितं, उपयोगादेः प्रतिकालमन्यथाभवनात् । क्षायोपशमिकं भावं पुनः प्रतीत्य अनादि अपर्यवसितं, प्रवाहरूपेण क्षायोपशमिकभावस्य अनादि-अपर्यवसितत्वात् । अथवा इति प्रकारांतरोपदर्शने मवसिद्धिको-भव्यः तस्य सम्यक् श्रुतं सादिपर्यवसितं, सम्यक्त्वलामे प्रथमतया भावात् । भूतो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात् , अभवसिद्धिकोऽभव्यः तस्य श्रुतं मिथ्याश्रुतं अनादि अपर्यवसितं, तस्य स एव सम्यवादिगुणहीनत्वात् , सर्व च तदाकाशं च-सर्वाकाशं, लोकालोकाकाशं इत्यर्थः, तस्य प्रदेशा:-निर्विभागा भागाः सर्वाकाशप्रदेशाः तेषां अग्रं-परिमाणं सर्वाकाशप्रदेशा तत्सर्वाकाशप्रदेशः अनंतगुपितं अनंतशो गुणितं एकैकस्मिन् आकाशप्रदेशेऽनंतागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते-दयमत्र भावना-सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशः अनंतशो गुणितं यावत् परिमाणं भवति तावत्प्रमाणं सर्वाकाशप्रदेशपर्यायाणां अग्रं भवति, एकैकस्मिन् आकाशप्रदेशे Jain Education Sena For Private Personel Use Only Ghjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy