SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम् अवरि ॥१५७॥ समलंकृतम् प्राकृतलक्षणवशात् पंचम्यर्थे तृतीया, ततोऽयमर्थः-ततः संपूर्णदशपूर्वधरत्वात् पश्चानुपूर्व्या परं मिनेषु दशसु पूर्वेषु मजना-विकल्पना कदाचित् सम्यक् श्रुतं कदाचित् मिथ्याश्रुतमित्यर्थः, इयमत्र भावना-सम्यग्दृष्टेः प्रशमादिगुणगणोपेतस्स सम्यक् श्रुतं, यथावस्थितार्थतया तस्य सम्यक् परिणमनात्, मिथ्यादृष्टेस्तु मिथ्या श्रुतं, विपरीतार्थतया तस्य परिणमनात् । तदेतत् सम्यक् श्रुतं ।, से किं तं मिच्छासुयं? मिच्छासुयं जं इमं अन्नाणिएहिं मिच्छादिहिएहिं सच्छंदबुद्धिमइविगप्पिअंतं जहा भारहं, रामायणं, भीमासुरुक्खं, कोडिल्लयं, सगडभद्दिआओ, खोडमुह, कप्पासियं, नागसुहुम, कणगसत्तरी, वइसेसिअं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सद्वितंतं, माढरं, पुराणं, वागरणं भागवं, पायंजली, पुस्सदेवयं, लेहं, गणियं, सउणरु, नाडयाई, अहवा बावत्तरि कलाओ, चत्तारित्र वेआ संगोवंगा एआई मिच्छादिहिस्स मिच्छत्तपरिग्गहिआई मिच्छासुयं, एयाई चेव सम्मदिहिस्स सम्मत्तपरिगहिआई सम्मसुयं अहवा मिच्छदिहिस्सवि एयाई चेव सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ जम्हा ते मिच्छदिद्विआ तेहिं चेव समएहिं चोईआ समाणा केइ सपक्खदिडिओ चयंति सेत्तं मिच्छासुयं। अथ किं तत् मिथ्याश्रुतं; ? आचार्य आह-मिथ्याश्रुतं यदिदं अज्ञानिकैः, तत्र यथाऽस्पधना लोके अधना उच्यते । एवं सम्यक् दृष्टयोऽपि अल्पज्ञानभावात् अज्ञानिकाः उच्यते । तत आह-मिथ्यादृष्टिभिः, किं 'खच्छंदबुद्धिमतिविकल्पितं तत्र अवग्रहे हेतुबुद्धिः, अपायधारणे मतिः, खच्छंदेन-स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतानुसारमंतरेण इत्यर्थः । बुद्धिपतिभ्यां विकल्पितं स्वच्छंद | ॥१५॥ Jain Education na For Private Personel Use Only Oldjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy