________________
नन्दिसूत्रम् ॥१५५॥
अवचूरिसमलंकृतम्
SASSASSASSASSASSA
देशेन संज्ञिनो मनःपर्याप्तियुक्ततया विशुद्धत्वात् , तत किमर्थ उत्क्रमोपन्यासः? उच्यते । इह सर्वत्र सूत्रे यत्र क्वचित् संज्ञी असंज्ञी वा परिगृह्यते तत्र सर्वत्रापि प्रायः कालिक्युपदेशेन गृह्यते न हेतूपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत् सम्प्रत्ययार्थ प्रथमं कालिक्युपदेशेन संज्ञिनो ग्रहणं ततोऽनंतरं अप्रधानत्वात् हेतूपदेशेन संज्ञिनो ग्रहणं, ततः सर्वप्रधानत्वात् अंते दृष्टिवादोपदेशेन इति । तदेतत् संज्ञिश्रुतं, असंज्ञिश्रुतं अपि प्रतिपक्षाभिधानात् एव प्रतिपादितं, ततः आह-तदेतत् असंज्ञिश्रुतम् ।।
से किं तं सम्मसुयं? जं इमं अरहंतेहिं भगवंतेहिं उपन्ननाणदंसणधरेहिं तेलक्कनिरिक्खिअ महियपूइएहिं तीयपडुप्पन्नंमणागयजाणएहिं सवन्नूहिं सचदरिसीहिं पणीअं दुवालसंगं गणिपिडगं तं जहा-आयारो, सूयगडो, ठाणं, समवाओ, विवाहपंन्नति, नायाधर्मकहाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाईदसाओ, पण्हावागरणाई, विवागसुयं, दि8वाओ। इचेअं दुवालसंग गणिपिडगं चोदसपुब्बिस्स सम्मसुयं अभिन्नदसपुबिस्स सम्मसुयं तेण परं भिण्णेसु भयणा, से तं सम्मसुयं।
अथ किं तत् सम्यक् श्रुतं ? आचार्य आह सम्यक् श्रुतं यदिदं अर्हद्भिः-अशोकादिअष्टमहापातिहार्यरूपां पूजां अहंतीति अहंतःतीर्थकरास्तैरर्हद्भिः' भगवद्भिः भगः-समग्र ऐश्वर्यादिरूपः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतींगना १,॥" भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, उत्पन्नज्ञानदर्शनधरैः उत्पन्नं ज्ञानं केवलज्ञानं दर्शनं केवलदर्शनं धरंति इति उत्पन्नज्ञानदर्शनधराः, 'त्रैलोक्यनिरीक्षितमहितपूजितैः' यो लोकाः त्रिलोकाः-भवनपतिव्यंतरविद्याधरज्योतिष्कवैमानिका
AREASALASISSA
॥१५॥
Jain Education
na
For Private & Personal Use Only
(Atmejainelibrary.org