SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ बन्दिश्त्रम् ॥१४४॥ SECCCCCCCCCC पुढे सुणेइ सई, रूवं पुण पासइ अपुढं तु ॥ गंधं रसं च फासं च, बद्धपुढे वियागरे ॥४॥ | अक्यूस्ि भासासमसेढीओ, सदं जं सुणइ मीसियं सुणइ ॥ वीसेढी पुण सई, सुणइ नियमा पराघाए ॥५॥ द समलंकृतम् ईहा अपोह वीमंसा, मग्गणा य गवेसणा ॥ सन्ना सई मई पन्ना, सव्वं आभिणिबोहिअं॥६॥ सेत्तं आभिणिबोहियनाणपरोक्खं । (सेत्तं मइनाणं) 'तन्मतिज्ञानं 'समासतः' चतुर्विधं, प्रज्ञप्तं, तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो'ण' इति वाक्यालंकारे, आभिनिवोधिकज्ञानी 'आदेसेणं'ति आदेशः-प्रकारः, स च द्विधा-सामान्यरूपो विशेषरूपश्च तत्र इह सामान्यरूपो ग्राह्यः, तत आदेशेन-द्रव्यजातिरूपसामान्योदेशेन सर्वद्रव्याणि-धर्मास्तिकायदीनि जानाति किंचित् विशेषतोऽपि, यथा धास्तिकायो | धर्मास्तिकायस्य प्रदेशाः तथा धर्मास्तिकायो गतिउपष्टंभहेतुः अमूर्तो लोकाकाशप्रमाण इत्यादि, न पश्यति सर्वात्मना धर्मास्तिकायादीन् न पश्यति, । घटादींस्तु योग्यदेशावस्थितान् पश्यति अपि, अथवा आदेश इति-सूत्रादेशः । तस्मात् सूत्रादेशात् सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, न तु साक्षात्सर्वाणि पश्यति । ननु यत्सूत्रादेशतो ज्ञानं उपजायते तत् श्रुतज्ञानं भवति, शब्दार्थपरिज्ञानरूपत्वात् अथ च मतिज्ञानं अभिधीयमानं वर्तते तत्कथं आदेश इति सूत्रादेशो व्याख्यातः तदयुक्तं, सम्यक् वस्तुतत्त्वापरिज्ञानात् । इह हि श्रुतभावितमतेः श्रुतोपलब्धेषु सूत्रानुसारमात्रेण येऽवग्रहेहापायादयो बुद्धिविशेषाः प्रादुःषति ते मतिज्ञानं एव, न श्रुतज्ञानं, ॥१५॥ सूत्रानुसारनिरपेक्षत्वात, एवं क्षेत्रादिषु वाच्यं, नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोकालोकात्मकम् । कालः सर्वाद्धारूपोतीतानागतवर्चमानरूपोवा, भावाश्च पंच संख्या औदयिकादयः, संप्रति संग्रहगाथां प्रतिपादयति-'उग्गहो' इत्यादि, अवग्रहः-प्राग्निरूपित For Private Personal use only
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy