SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अवचूरि नन्दिसूत्रम् ॥१४३॥ समलंकृतम् प्रतिपत्ता 'सुविणोति उग्गहिए' इति खममिति अवगृहीतम् , अत्रापि स्वम इति प्रज्ञापको वदति । स तु प्रतिपत्ता अशेषविशेषवियुक्त एव अवगृहीतवान् , तथा च आह-न पुनः एव जानाति-[क] एष स्वम इति ? स्वम इति अपि तं अर्थ न जानाति इति भावः, ततः ईहां प्रवि- शति इत्यादि प्राग्वत् । एवं स्वप्नं अधिकृत्य नोइंद्रियस्य अर्थावग्रहादयः प्रतिपादिताः । अनेन च उल्लेखेनान्यत्रापि विषये वेदितव्याः, तदेवं मल्लकदृष्टांतेन व्यंजनावग्रहप्ररूपणां कुर्वता प्रसंगतो अष्टाविंशतिसंख्या अपि-मतिज्ञानस्य भेदाः सप्रपंचं उक्ताः । संप्रति मल्लकदृष्टांत उपसंहरति । 'सा इयं' मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । एते च अवग्रहादयो अष्टाविंशतिभेदाः प्रत्येकं बबादिभिः सेतरैः सर्व संख्यया दशसंख्यैर्भेदैः भिद्यमाना यदा विवक्ष्यते तदा षट्त्रिंशत् अधिकं भेदानां शतत्रयं भवति । संप्रति पुनः द्रव्यादिभेदतः चतुःप्रकारतां आहतं समासओ चउविहं पन्नतं तं जहा-दव्वओ, खित्तओ, कालओ, भावओ । तत्थ दवओ णं आभिणिबोहियनाणी आएसेणं सव्वाइं दव्वाई जाणइन पासइ । खेत्तओ णं आभिणिवोहिय नाणी आएसेणं सर्व खेत्तं जाणइ न पासइ । कालओ णं आभिणिबोहियनाणी आएसेणं सव्वं कालं जाणइ न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ न पासइ । उग्गहईहाऽवाओ य धारणा एव हुँति चत्तारि ॥ आभिणिबोहियनाणस्स भेयवत्थू समासेणं ॥१॥ अत्थाणं उग्गहणंमि उग्गहे, तह विआलणे ईहा ॥ ववसायंमि अवाओ, धरणं पुण धारणं विति॥२॥ उग्गह इक्कं समयं, ईहावाया मुहुत्तमद्धं तु॥ कालमसंखं संखं च, धारणा होइ नायव्वा ॥३॥ RECASSAMACASSENGACES ॥१४३॥ Jain Education For Private & Personal use only Anjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy