________________
नन्दिसत्रम् | त्यागाभिमुख:-प्रायो अत्र मधुरत्वादयः शंखादिधर्मा दृश्यते न खरकर्कशनिष्ठुरतादयः शाङ्गादिशब्दधा इति एवंरूपो मतिविशेष | अवचूरि
ईहा, तथा तस्य एव अवगृहीतस्येहितस्यार्थस्य निर्णयरूपोऽध्यवसायोऽवायः शांख एव अयं, शाङ्ग एव अयं इत्यादिरूपोऽवधारणा- समलंकृतम् ॥१३०॥
त्मकः प्रत्ययोऽवाय इत्यर्थः । तस्य एव अर्थस्य निर्णीतस्य धारणं धारणा, सा च त्रिधा-अविच्युतिः वासना स्मृतिश्च, तत्र तदुपयोगात् अविच्यवनं अविच्युतिः, सा च अंतर्मुहर्तप्रमाणा, ततः तया आहितो यः संस्कारः सा वासना, सा च संख्येयमसंख्येयं वा कालं यावत् भवति । ततः कालांतरे कुतश्चित्तादृशार्थदर्शनादिकारणात् संस्कारस्य प्रबोधे यत् ज्ञानं उदयते-तत् एव इदं यन्मया प्रार उपलब्धं इत्यादिरूपं सा स्मृतिः । उक्तं च-"तदनंतरं तदत्थाविञ्चवणं जो उ वासणाजोगो । कालांतरे जं पुण अणुसरणं धारणा | सा उ॥१॥" एताश्च अविच्युतिवासनास्मृतयो धरणलक्षणसामान्याऽन्वर्थयोगाद्धारणाशब्दवाच्याः॥
अथ कोऽयं अवग्रहः १, सरिराह-अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथा-अर्थावग्रहश्च व्यंजनावग्रहश्च, तत्र अर्थ्यते इत्यर्थः अर्थस्यावग्रहणं अर्थावग्रहः-सकलरूपादिविशेषनिरपेक्षानिर्देश्यसामान्यमात्ररूपार्थग्रहणं एकसामयिकं इत्यर्थः, तथा व्यज्यतेऽनेन अर्थः प्रदीपेनेवP घट इति व्यंजनं, तच्च उपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्पर संबंधः, संबंधे सति सोऽर्थः शब्दादिरूपः श्रोत्रादिइंद्रियेण व्यंजितुं शक्यते, न अन्यथा, ततः संबंधो व्यंजनं, व्यंजनेन-संबंधेन अवग्रहणं संबध्यमानस्य शब्दादिरूपस्यार्थस्य | अव्यक्तरूपः परिच्छेदो व्यंजनावग्रहः। अथवा व्यज्यंते इति व्यंजनानि, 'कृत् बहुलं' इति वचनात् कर्मण्यन, संप्रति तु व्यंजनावग्रहात् ॥१३०॥ ऊर्दू अर्थावग्रह इति क्रमं आश्रित्य प्रथमं व्यंजनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यः प्रश्नं करोति
से किं तं वंजणुग्गहे ? वंजणुग्गहे चउविहे पन्नत्ते, तं जहा
KESTISRAKSASSASSASS
SSSSSSSSSSSSSS
Jain Education
a
l
For Private Personel Use Only
Morary.org