SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् मपि कूपोदकं रक्तीभूतं उपलक्ष्यते, कूपात् आकृष्टं च स्वाभाविकं दृश्यते । एतच्च बालकेन केनापि निजपितुः स्थविरस्य निवेदितं. अवचूरिसोऽपि तत्र समागत्य सम्यक् परिभाव्य मणिं गृहीतवान् । तस्य पारिणामिकी बुद्धिः॥१८॥ 'सप्पेत्ति सर्पस्य चंडकौशिकस्य समलंकृतम् ११२९॥ भगवंतं प्रति या चिंताऽभूत्-ईदृग् अयं महात्मा इत्यादिका सा पारिणामिकी बुद्धिः॥१९॥ 'खग्गि'ति, कोऽपि श्रावकः प्रथमयौ-12 वनमदमोहितमना धर्म अकृत्वा पंचत्वमुपगतः खड्गः समुत्पन्नः, यस्य गच्छतो द्वयोः अपि पार्श्वयोः चर्माणि लंबते, स जीवविशेषखड्गः, स च अटव्यां चतुःपथे जनं मारयित्वा खादति, अन्यदा च तेन यथा गच्छतः साधून दृष्टवान् , स च आक्रमितुं न शक्नोति । ततस्तस्य जातिस्मरणं भक्तप्रत्याख्यानं देवलोकगमनं, तस्य पारिणामिकी बुद्धिः ।। २०॥ 'थुभत्ति, विशालायां पुरि कूलवालकेन II विशालाभंगाय यत् मुनिसुव्रतस्वामिपादुकास्तूपोत्खातनं सा पारिणामिकी बुद्धिः ॥ २१॥ पारिणामिक्या बुद्धेः एवं आदीनि उदाहर-1 181 णानि 'सेत्त'मित्यादि तत् एतत् अश्रुतनिश्रितम् । से किं तं सुअनिस्सियं ? सुअनिस्सियं चउविहं पन्नत्तं, तं जहाउग्गहे इहा' अवाओ' धारणा । से किं तं उग्गहे ? उग्गहे दुविहे पन्नत्ते, तं जहा-अत्थुग्गहे अवंजणुग्गहे अ। से किं तमित्यादि । अथ किं तत् श्रुतनिश्रितं मतिज्ञानं?, गुरुः आह-श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्त, तद्यथा-अवग्रह ॥१२९॥ ईहा-अपायो-धारणा च, तत्र अवग्रहणं अवग्रहः, अनिद्देश्यसामान्यमात्ररूपार्थग्रहणं इत्यर्थः, । तथा ईहनं ईहा, सत्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः । किं उक्तं भवति ? अवग्रहात उत्तरकालं अवायात् पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरि Jan Education For Private 3 Personal Use Only K ainelibrary.org.
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy