________________
नन्दिसूत्रम् ॥१२८॥
अवचूरिसमलंकृतम्
SSSSSSCHREESORIA
| बुद्धिः॥१०॥ 'अमञ्चपुत्तेति अमात्यपुत्रस्य वरधनुर्नाम्नो ब्रह्मदत्तकुमारविषये दीर्घपृष्ठवरूपज्ञापनादिषु तेषु तेषु प्रयोजनेषु पारिणामिकी बुद्धिः॥११॥'चाणक्के' ति चाणक्यस्य चंद्रगुप्तराज्यं अनुशासतो भांडागारे निष्टिते सति यदेकदिवसजाताऽश्वादियाचनं सा पारि- णामिकी बुद्धिः॥१२॥ 'थूलभद्दे'त्ति स्थूलभद्रस्वामिनः पितरि मारिते नंदेन अमात्यपदपालनाय प्रार्थ्यमानस्यापि यत्प्रव्रज्याप्रतिपत्तिकरणं सा पारिणामिकी बुद्धिः॥१३॥ 'नासिकसुंदरी नंदे'चि नाशिक्यपुरे सुंदरीभर्तुः नंदस्य भ्रात्रा साधुना यव मेरुशिरसि नयनं यच्च देवमिथुनकं दर्शितं सा पारिणामिकीबुद्धिः॥१४॥ 'वइरे'त्ति वज्रखामिनो बालभावेऽपि वर्तमानस्य मातरं अवगणय्य संघबहुमानकरणं सा पारिणामिकी बुद्धिः॥ १५ ॥ 'चलणाहण'त्ति कोऽपि राजा तरुणैः व्युग्राह्यते यथा देव! तरुणा एव पार्थे ध्रियंतां, किं स्थविरैः वलिपलितविशोभितशरीरैः ?, ततो राजा तान् प्रति परीक्षानिमित्तं ब्रूते-यो मां शिरसि पादेन ताडयति तस्य को दंड इति ?, ते पाहुः-तिलमात्राणि खंडानि स विकृत्य मार्यते इति, ततः स्थविरान् प्रपच्छ-नेवीचन्-देव ! परिभाव्य कथयामः, ततस्तैः एकांते गत्वा चिंतितं-को नाम हृदयवल्लभां देवीमतिरिच्य अन्यो देवं शिरसि ताडयितुं ईष्टे, हृदयवल्लभा च देवी विशेषतः सन्माननीया इति, ततस्ते समागत्य राजानं विज्ञपयामासुः-देव! स विशेषतः सत्कारणीय इति, ततो राजा परितोष उपागतस्तान् प्रशंसितवान्-को नाम वृद्धान् विहाय अन्य एवंविधबुद्धिभाग् भवति ?, ततः सदैव स्थविरान् पार्श्वे धारयामास न तरुणान् इति । राज्ञः स्थविराणां [च] पारिणामिकी बुद्धिः॥१६॥ 'आमंडे'त्ति कृत्रिममामलकमिति, कठिनत्वात् अकालत्वाच केनापि यथावस्थितं ज्ञातं | तस्य पारिणामिकी बुद्धिः॥१७॥ 'मणी'त्ति कोऽपि सो वृक्षं आरुह्य सदैव पक्षीणां अंडानि भक्षयति, अन्यदा च वक्षस्थितो निपातितः, मणिश्च तस्य तत्र एव क्वचित् प्रदेशे स्थितः, तस्य च वृक्षस्य अधस्तात् कूपोऽस्ति, उपरिस्थितमणिप्रभाविच्छुरितं च सकल
SAMS
॥१२८॥
Jain Education
a ICE
l
For Private Personel Use Only
WIMjainelibrary.org