________________
नन्दिसूत्रम् ॥११३॥
Jain Education le
कुशलः, स परिभ्रमन् एकत्र ईश्वरपुत्रान् शिक्षयितुं प्रावर्त्तत, तेभ्यश्च ईश्वरपुत्रेभ्यः प्रभूतं द्रव्यं प्राप्तवान् ततः पित्रादयस्तेषां चिंतयामासुः प्रभूतं एतस्मै कुमारा दत्तवंतः, ततो यदासौ यास्यति तदा एनं मारयित्वा सर्व गृहीष्यामः, एतच्च कथमपि तेन ज्ञातं, ततः स्वबंधूनां ग्रामांतरवासिनां कथं अपि ज्ञापितं भणितं च यथाहं अमुकस्यां रात्रौ नद्यां गोमयपिंडान् प्रक्षेप्स्यामि भवद्भिः ते ग्राह्या इति, ततस्तैः तथैव प्रतिपन्नं, ततो द्रव्येण संवलिता गोमयपिंडास्तेन कृताः, आतपे च शोषिताः, तत ईश्वरपुत्रानिति उवाच - यथा एषोऽस्माकं विधिर्विवक्षिततिथिपर्वणि स्नानमंत्र पुरस्सरं गोमयपिंडा नद्यां प्रक्षिप्यते इति, तैः अपि यथा गुरवो व्याचक्षते तथा इति प्रतिपन्नं, ततो विवक्षिततिथिरात्रौ तैः ईश्वरपुत्रैः समं स्नानमंत्र पुरस्सरं ते सर्वेऽपि गोमयपिंडा नद्यां प्रक्षिप्ताः, ततः समागतो गृहं, तेऽपि गोमयपिंडा नीता बंधुभिः स्वग्रामे ततः कतिपयदिनातिक्रमे तान् ईश्वरपुत्रान् तेषां च पित्रादीन् प्रत्येकं मुत्कलय्यात्मानं च वस्त्रमात्र परिग्रहोपेतं दर्शयन् जनसमक्षं स्वग्रामं जगाम । पित्रादिभिश्व परिभावितो न अस्य पार्श्वे किं अपि अस्ति इति न मारितः । तस्य औत्पत्तिकी बुद्धिः || २४ || 'अत्थसत्थे 'ति, अर्थशास्त्रं - अर्थविषयं नीतिशास्त्रं, तत् दृष्टान्तभावना - कोऽपि वणिक्, तस्य द्वे पल्यौ, एकस्याः पुत्रो अपरा बंध्या, परं सापि तं पुत्रं सम्यक् पालयति, ततः स पुत्रो विशेषं नावबुध्यते - यथा - इयं मे जननी न इयं इति, सोऽपि वणिक्क सभार्यापुत्रो देशांतरं अगमत्, यत्र सुमतिस्वामिनस्तीर्थकृतो जन्मभूमिः, तत्र च गतमात्र एवं दिवं गतः, सपल्योश्च परस्परं कलहोभूत्। एका ब्रूते मम एष पुत्रः ततः अहं गृहस्वामिनी, द्वितीया ब्रूते ऽहं इति, ततो राजकुले व्यवहारो जातः, तथापि न निर्व्वलति, एतच्च भगवति तीर्थकरे सुमतिखामिनि गर्भे स्थिते तत् जनन्या मंगलादेव्या जज्ञे, तत आकारिते द्वे अपि ते सपत्न्यौ, ततो देव्या प्रत्यपादि कतिपय दिनानंतरं मे पुत्रो भविष्यति ?, स च वृद्धिं अधिरूढोऽस्य अशोकपादपस्य अधास्तात् उपविष्टो युष्माकं व्यवहारं छेत्स्यति,
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥११३॥
ninelibrary.org