________________
नन्दिसूत्रम्
॥६९॥
न. सू. ६
Jain Education
गोमा ! मस्साणं उपज्जइ नो अमणुस्साणं जइ मणुस्साणं किं संमुच्छिममणुस्साणं गन्भवतियमणु
स्साणं ?
मनःपर्यायज्ञानं प्रानिरूपितशब्दार्थः, णं इति वाक्यालंकारे, भदंत इति गुर्वामंत्रणे, किं इति परप्रश्ने, मनुष्याणां उत्पद्यते इति प्रकटार्थ, अमनुष्याणां उत्पद्यते इति, अमनुष्या- देवादयस्तेषां उत्पद्यते, एवं भगवतो गौतमेन प्रश्ने कृते सति परमाईत्वमहिम्ना विराजमानः त्रिलोकीपतिः भगवान् वर्धमानखामी निर्वचनमभिधत्ते
हे गौतम! सूत्रे दीर्घत्वं 'सेर्लोपः संबोधने ह्रस्वो वेति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनादवसेयं यथाभो वस्सा ! इत्यादौ, मनुष्याणां उत्पद्यते नामनुष्याणां तेषां विशिष्टचारित्रप्रतिपन्यभावात्, अत्राह ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती संभिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव ततः किमर्थं पृच्छति, उच्यते, शिष्यसंप्रत्ययार्थं तथा हि तमर्थ स्वशिष्येभ्यः प्ररूप्य तेषां संप्रत्ययार्थं तत् समक्षं भूयोऽपि भगवंतं पृच्छति, अथवा इत्थं एव सूत्ररचनाकल्पस्ततो न कश्चित् दोष इति ।
पुनरपि गौतम आह, यदि मनुष्याणां उत्पद्यते तर्हि किं संमूर्छिममनुष्याणां उत्पद्यते, किंवा गर्भन्युक्रांतिकमनुष्याणां उत्पद्यते ? तत्र 'मूर्छा मोहसमुच्छ्रययोः,' संमूर्च्छनं संमूर्छा भावे घञ् प्रत्ययः, तेन निर्वृत्ताः संमूर्छिमास्ते च वान्तादिसमुद्भवाः, तथा गर्भे
१- प्रज्ञापना सूत्रे तु उच्चारेष्विति पदमादि कृत्वा चर्तुदशस्थानानि प्रदर्शितानि, तथाच्च 'उच्चारादिसमुद्भवाः' इत्येवं क्रमं त्यक्त्वात्र पंचमस्थानस्थ' वान्तेष्विति पदमादि कृत्वा 'वान्तादिसमुद्भवा' इत्युत्क्रमेण कथमुक्तमिति चेत्, सत्यं, शास्त्रे पूर्वानुपूर्वीक्रमो यथा प्रदर्शितः तथा अनानुपूर्वीक्रमोऽप्युक्तः तज्ज्ञापनाय तथोक्तिरिति ध्येयम् ।
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ ६९ ॥
ainelibrary.org