SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् ॥ ६७ ॥ Jain Education Inter कालतो अवधिज्ञानी जघन्येन आवलिकाया असंख्येयभागमुत्कर्षतो असंख्येया उत्सर्पिण्यऽवसर्पिणीः- असंख्येयउत्सर्पिण्यसर्पिणीप्रमाणं अतीतमनागतं च कालं जानाति पश्यति । भावतः अवधिज्ञानी जघन्येन अनंतान् भावान् पर्यायानाधारद्रव्य अनंतत्वात् न तु प्रतिद्रव्यं, प्रतिद्रव्यं संख्येयानां असंख्येयानां वा पर्यायाणां दर्शनात् । उक्तं च- एगं दव्वं पेच्छं धमं वा स पञ्जवे तस्स । उक्को समसंखेज्जे संखेओ पेच्छई कोइ ॥ १ ॥ ' उत्कर्षतः अपि अनंतान् भावान् जानाति पश्यति । केवलं जघन्यपदात् उत्कृष्टपदं अनंतगुणं, 'सर्वभावानां ' सर्व पर्यायाणां अनंतभागं अनंतभागकल्पान् जानाति पश्यति । तत एवं अवधिज्ञानं द्रव्यादिभेदतः अपि अभिधाय सांप्रतं संग्रहगाथां आह ओहि भवपञ्चईओ गुणपचईओ य वण्णिओ एसो तस्स य बहु विगप्पा दव्वे खित्ते य काले य ॥ १ ॥ नेरइयदेवतित्थंकराय ओहिस्स बाहिरा हुंति । पासंति सव्वओ खलु सेसा देसेण पासंति ॥ २ ॥ से तं ओहिनाणं । १ ' ननु ओहिस्स बाहिरा हुंति' इत्यनेनैव ' पासंति सव्वओ' इत्यस्यार्थस्य ज्ञानात् ' पश्यन्ति सर्वत: ' इत्यस्यानर्थकत्वं प्राप्तमिति चेत्, अवधिज्ञानस्याबाह्या भवन्ति इत्येतावन्मात्रोको 'सर्वतः पश्यन्ति ' इत्यस्यार्थस्याप्रतीयमानत्वात् सर्वाभ्यन्तरावधिकाः सर्वतः पश्यन्त्येवेति नियमाभावात् । अथवा इदं सूत्रं नियताऽनियतावधिविषयकं ज्ञेयं तेन नारकदेवतीर्थपा एव अवधेरबाह्य भवन्ति अर्थात् नियमेन एषामवधिर्भवतीत्यर्थः तथा च संशयः स्यात् किं ते देशेन पश्यन्ति आहोस्वित् सर्वतः ? ततः आह' पासंति सव्वओ' इति न कोऽपि शंकावकाशः । न च तेषां नियतावधेः पूर्वगाथया प्रतिपादितत्वात् 'ओहिस्स बाहिरा ' इत्यस्या For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ ६७ ॥ w.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy