SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् अवचूरिसमलंकृतम् GREENSHERASHASANSA - - अथ किं तत् प्रतिपातिअवधिज्ञानं १, से कि तं पडिवाइ ओहिनाणं! पडिवाइ ओहिनाणं जहन्नेणं अंगुलस्स असंखेजयभागं वा । संखिजभागं वा । बालग्गं वा । बालग्गपुहुत्तं वा लिक्खं वा लिख्खपुहुत्तं वा जूअं वा जूअपुहुत्तं वा जवं वा जवपुहुत्तं वा । अंगुलं वा अंगुलपुहुत्तं वा । पायं वा पायपुहुत्तं वा । विहत्थि वा विहत्थिपुहुत्तं वा । रयणि वा रयणिपुहुत्तं वा । कुञ्छि वा कुच्छिपुहुत्तं वा। धणुं वा धणुपुहुत्तं वा । गाउंवा गाउपुहुत्तं वा । जोअणं वाजोअणपुहुत्तं वा । जोअणसयं वा जोअणसयपुहुत्तं वा, जोअणसहस्सं वा जोअणसहस्सपुहुत्तं वा । जोअणलक्खं वा जोअणलख्खपुहुत्तं वा। जोअणकोडिं वा जोअणकोडिपुहुत्तं वा । जोअणकोडाकोडिं वा जोअणकोडाकोडिपुहुत्तं वा । जोअणसंखिज्ज़ वा जोअणसंखिजपुहुत्तं वा । जोअणअसंखेनं वा जोअण. असंखजपुहत्तं वा । उक्कोसेणं लोगं वा पासित्ताणं पडिवइज्जा । सेत्तं पडिवाइओहिनाणं । रिराह-प्रतिपाति अवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अंगुलस्यासंख्येयभागमात्र[वा] संख्येयभागमात्रं वा बालाग्रं वा वालाग्रपृथक्त्वं वा लिक्षां वा-वालाग्रअष्टप्रमाणां लिक्षापृथक्त्वं वा । यूकां वा-लिक्षाष्टकमानां यूकापृथक्त्वं वा, यवं वा-यूकाष्टकमानं यवपृथक्त्वं वा । एवं यावत् उत्कर्षेण सर्वप्रचुरतया लोकं दृष्ट्वा' उपलभ्य 'प्रतिपतेत् ' प्रदीप इव नाशं उपयायात् । तस्य तथाविधक्षयोपशमजन्यत्वात् । तदेतत् प्रतिपातिअवधिज्ञानं, शेषं सुगम, नवरं 'कुक्षिः" द्विहस्तप्रमाणा धनुश्चतुर्हस्तप्रमाणं, पृथक्त्वं सर्वत्रापि द्विप्रभृति आ नवम्य इति सैद्धांतिक्या परिभाषया द्रष्टव्यं । - - ॐ R ४ ॥ ANCC Jain Education Inter For Private & Personel Use Only A jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy