SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ S मन्दिसूत्रम् अवन्त्रि संखिनुल इत्यादि, अंग्थ्य समयात्मिका, जत्रितः अंगुलासंख्येगमपश्यन् क्षेत्रतो, अंग साक्षात्, न खच यानि द्रव्याणि CARBHBCHEDCAAAAA% अंगुलमावलियाणं भागमसंखिज्ज दोसु संखिजा। अंगुलमावलिअंतो आवलिआ अंगुलपुहत्तं ॥३॥ हत्थंमि मुहत्तंतो, दिवसंतो गाउअम्मि बोद्धव्वो । जोयणदिवसपुहुत्तं, पक्खंतो पन्नवीसाओ॥४॥ भरहमि अद्धमासो, जम्बूद्दीवंमि साहिओ मासो । वासं च मणुअलोए, वासपुहुत्तं च रुअगंमि ॥५॥ समलंकृतम् संखिजमि उ काले, दीवसमुद्दाऽवि हुँति संखिज्जा । कालंमि अ संखेजा-दीवसमुद्दा उ भइअव्वा ॥६॥ अंगुलं इत्यादि, अंगुलं इह क्षेत्राधिकारात् प्रमाणांगुलं अभिगृह्यते । अन्ये तु आहुः-अवधिअधिकाराद् उत्सेधांगुल-11 मिति, आवलिका-असंख्येयसमयात्मिका, अंगुलं चावलिका च अंगुलावलिके तयोः अंगुलावलिकयोः भागमसंख्येयमसंख्येयं पश्यति अवधिज्ञानी, इदमुक्तं भवति-क्षेत्रतः अंगुलासंख्येयभागमात्रं पश्यन् कालतः आवलिकाया असंख्येयं एव भागं अतीतमनागतं च पश्यति । आवलिकायाश्च असंख्येयं भागं पश्यन् क्षेत्रतो अंगुलासंख्येयभागं पश्यति । एवं सर्व त्रापि क्षेत्रकालयोः परस्परं योजना कर्तव्या, क्षेत्रकालदर्शनं च उपचारेण द्रष्टव्यं, न साक्षात् , न खलु क्षेत्रं कालं वा साक्षादवधिज्ञानी पश्यति । तयोः अमूर्तत्वात् , रूपिद्रव्यविषयश्च अवधिः, तदेतदुक्तं भवति-क्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायाः तान् पश्यति । उक्तं च-" तत्थेव य जे दवा तेसिं चिय जे हवंति पजाया । इय खेत्ते कालंमि य जोएजा दवपन्जाए ॥१॥" एवं सर्वत्रापि भावनीयं, क्रिया च गाथाचतुष्टये स्वयं एव योजनीया । तथा द्वयोः अंगुलावलिकयोः संख्येयौ भागौ पश्यति । अंगुलस्य संख्येयमागं पश्यन् आवलिकाया अपि संख्येयं एव भागं पश्यति इत्यर्थः । तथा 'अंगुलं' अंगुलमानं क्षेत्रं पश्यन् ' आवलिकांता' किंचिदना आवलिकां पश्यति आवलिको चेत्कालत: OCIECCASAISALALA 104 ॥ ५९. Join Education Inter For Private & Personal Use Only Amjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy