SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु वालस्तन्ययाने विधिः गा.१०६. ११३ श्रीदशवै० अ०५, उ०१ ॥६७॥ असणं पाणगं वावि, खाइमं साइमं तहा। जं जाणिज्ज सुणिज्जा वा,दाणट्ठा पगडं इमं॥१०६॥ तारिसंभत्तपाणं तु, संजयाण अकप्पिअं। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०७॥ असणं पाणगं वावि, खाइमं साइमं तहा। जं जाणिज सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥१०८॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १०९ ।। असणं पाणगं वावि, खाइमं साइमं तहा। जंजाणिज सुणिज्जा वा, वणिमट्ठा पगडं इमं ॥११०॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडियाइक्खे, न मे कप्पइ तारिसं ॥१११ ॥ असणं पाणगं वावि, खाइमं साइमं तहा। जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ।। ११२।। तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितियं पडिआइखे, न मे कप्पइ तारिसं ॥ ११३॥ किश्च-'असणं'ति, अशनं पानकं वापि खाद्यं स्वाद्य, तद्यथा-ओदनआरनालादिलड्डुकहरीतक्यादि, यजानीया. दामन्त्रणादिना, शृणुयाद्वान्यतो यथा दानार्थ प्रकृतमिदं, दानार्थ प्रकृतं नाम साधुवाद निमित्तं यो ददाति अव्यापार. पापण्डिभ्यो [वा] देशान्तरादेरागतो वणिकप्रभृतिरिति सूत्रार्थः ॥ १०६ ।। 'तारिसंपत्ति, तादृशं भक्तपानं दानार्थ प्रवृत्तव्यापार संयतानामकल्पिकं । यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१०७॥'असणं'ति, ॥६७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy