SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशवै० । उ०१ ॥६८॥ | एवं पुण्यार्थ प्रकृतमिदं, पुण्यार्थ प्रकृतं नाम साधुवादानङ्गीकरणेन यत्पुण्यार्य कृतमिति ॥ १०८ ।। एवं वनीपकार्थ बालस्तन्यः | वनीयका वनीपका:-कृपणाः॥११०॥ एवं श्रमणार्थमिति, श्रमणा-निग्रंथाः, शाक्यादयः॥११२॥ अस्य निषेधः पूर्ववत् ॥११३॥ याने विधिः उद्देसिअंकीअगडं, प्रइकम्मं च आहडं। अज्झोयर पामिच्चं, मीसजायं विवज्जए ॥ ११४॥ गा. ११४किश्च-'उद्देसिति -उद्दिश्य कृतमौदेशिकं-उद्दिष्टकृतकर्मादिभेदं, क्रीतकृत-द्रव्यभावक्रयक्रीतमेदं, पूतिकर्म च-N सम्भाव्यमानाधाकावयवसंमिश्रलक्षणं, आहृतं-स्वग्रामाहृतादि, तथाऽध्यवपूरकं-स्वार्थमृलाद्रहणप्रक्षेपरूपं, प्रामित्यंसाध्वर्थमुच्छिद्य दानलक्षण, मिश्रजातं च-आदित एव गृहिसंयतमिश्रोपस्कृतरूपं वर्जयेदिति ॥ ११४॥ उग्गमं से अ पुच्छिज्जा, कस्सट्रा केण वा कडं। सुच्चा निस्संकिअं सुद्धं, पडिगाहिज्ज संजए ॥११५॥ संशयव्यपोहायोपायमाह-'उग्गमं 'ति-उद्गम-तत्प्रसूतिरूपं, 'से' तस्य शङ्कितस्य अशनादेः पृच्छेत् तत्स्वामिनं कर्मकरं वा, यथा कस्यार्थमेतत् ? केन वा कृतमेतदिति, श्रुत्वा तद्वचो न भवदर्थ, किं त्वन्यार्थमित्येवम्भृतं निःशङ्कितं शुद्धं सदृजुत्वादिभावगत्या प्रतिगृह्णीयात् संयतः। विपर्ययग्रहणे दोषादिति ॥ ११५॥ असणं पाणगं वावि, खाइमं साइमं तहा। पुप्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा ॥ ११६ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअं पडियाडक्खे, न मे कप्पइ तारिसं ॥ ११७॥ असणं पाणगं वा वि, खाइमं साइमं तहा । उदगमि हुज निक्खित्तं, उत्तिंगपणगेसु वा ॥ ११८ ॥ ||६८॥ Jain Education Inteme For Private Personal Use Only Jww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy