________________
सुमति
वालस्तन्य| याने
विधिः गा. ११६१२३
तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडियाइक्खे, न मे कप्पइ तारिसं ॥ ११९ ॥ साधु || असणं पाणगं वावि, खाइमं साइमं तहा। तेउम्मि हुज्ज निक्खितं,तं च संघटिआ दए ॥ १२० ॥ श्रीदशवै. । तं भवे भत्तपाणं तु,संजयाण अकप्पिअं । दिति पडियाइक्खे, न मे कप्पइ तारिसं ।। १२१ ॥
एवं उस्सकिआ ओसकिआ, उज्जालिया पज्जालिआ निवाविआ।
उस्सिंचिया निस्सिचिया, उवत्तिया ओयारिया दए ॥ १२२ ॥ तं भवे भत्तपाणं तु, संजयाणं अकप्पिअं। दिति पडियाइक्खे, न मे कप्पड़ तारिसं ॥ १२३ ॥
तथा 'असणं'ति-अशनं पानकं वापि खायं स्वायं तथा. पुष्पैः-जातिपाटलादिभिः भवेदुन्मिभं चीजैर्हरितेति ॥ ११६ ॥ 'तं भवेत्ति-तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥११७॥ तथा 'असणं'ति सूत्रं, अशनं पानकं वापि खाद्यं स्वायं तथा, उदके भवेनिक्षिप्तमुत्तिङ्गपनकेषु वा कीटिकानगरोल्लिषु वेत्यर्थः। उदकनिक्षिप्तं द्विविध-अनन्तरं परम्परं च, अनन्तरं नवनीतपोग्गलियमादि, परंपरं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणगेसु मावनीयमिति ॥ ११८ ॥ 'तं भवेत्ति सूत्र, तद्भवेद् भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते, तादृशमिति सूत्रार्थः
al॥६९॥
in Educh an interes
For Private & Personal Use Only
Www.jainelibrary.org