SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सुमति वालस्तन्य| याने विधिः गा. ११६१२३ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडियाइक्खे, न मे कप्पइ तारिसं ॥ ११९ ॥ साधु || असणं पाणगं वावि, खाइमं साइमं तहा। तेउम्मि हुज्ज निक्खितं,तं च संघटिआ दए ॥ १२० ॥ श्रीदशवै. । तं भवे भत्तपाणं तु,संजयाण अकप्पिअं । दिति पडियाइक्खे, न मे कप्पइ तारिसं ।। १२१ ॥ एवं उस्सकिआ ओसकिआ, उज्जालिया पज्जालिआ निवाविआ। उस्सिंचिया निस्सिचिया, उवत्तिया ओयारिया दए ॥ १२२ ॥ तं भवे भत्तपाणं तु, संजयाणं अकप्पिअं। दिति पडियाइक्खे, न मे कप्पड़ तारिसं ॥ १२३ ॥ तथा 'असणं'ति-अशनं पानकं वापि खायं स्वायं तथा. पुष्पैः-जातिपाटलादिभिः भवेदुन्मिभं चीजैर्हरितेति ॥ ११६ ॥ 'तं भवेत्ति-तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥११७॥ तथा 'असणं'ति सूत्रं, अशनं पानकं वापि खाद्यं स्वायं तथा, उदके भवेनिक्षिप्तमुत्तिङ्गपनकेषु वा कीटिकानगरोल्लिषु वेत्यर्थः। उदकनिक्षिप्तं द्विविध-अनन्तरं परम्परं च, अनन्तरं नवनीतपोग्गलियमादि, परंपरं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणगेसु मावनीयमिति ॥ ११८ ॥ 'तं भवेत्ति सूत्र, तद्भवेद् भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते, तादृशमिति सूत्रार्थः al॥६९॥ in Educh an interes For Private & Personal Use Only Www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy