SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सुमति साधु श्री दशवे० अ० ५, उ० १ ॥ ७० ॥ Jain Education International ॥ ११९ ॥ तथा 'असणं'ति सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, तेजसि भवेन्निक्षिप्तं, तेजसीत्यनौ तेजस्काय इत्यर्थः । तच सङ्घट्टय, यावद् भिक्षां ददामि तावत् तापातिशयेन मा भूदुद्वर्त्तिष्यत इत्यपोह्य दद्यादिति ॥ १२० ॥ 'तं भवे' त्ति-तद्भवेद् भक्तपानं तु संयतानामकल्पिकं, अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥ १२१ ॥ एवमुस्सक्किय'ति यावद् भिक्षां ददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं ओसक्किया-अवसतिदाह भयादुल्मुकान्युत्सार्येत्यर्थः एवं 'उजालिया पञ्जालिया' उज्वाल्य-अर्द्धविध्यातं सकृदिन्धनप्रक्षेपेण, प्रज्वालय- पुनः पुनः एवं निव्वाविया - निर्वाप्य दाहभयादेवेति भावः, एवमुहिंसचिया निरिंस चिया - उत्सिच्य - अतिभृतादुज्झनभयेन ततो वा दानार्थं तीमनादि, निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्याद्, उद्वर्त्तनभयेन वा तदाई (आर्द्र )हितमुदकेन निषिच्य एवं ओबत्तिया-ओबारिया, 'अपवर्त्य - तेनैवाग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात्, तथा 'अवतार्य' दाहमयादानार्थं वा दद्यात् । तत्तदन्यच्च साधुनिमित्तयोगे न कल्पते ॥ १२२ ॥ 'तं भवे' सूत्रं पूर्ववत् ।। १२३ ।। हुज्ज कट्ठे सिलं वावि, इट्ठालं वात्रि एगया । ठवियं संकमट्ठाए, तं च होज चलाचलं ॥ १२४ ॥ ण तेण भिक्खू गच्छिना, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, सव्विंदिअसमाहिए ॥१२५॥ निस्सेर्णि फलगं पीढं, उस्सवित्ता णमारुहे । मंचं कीलं च पासायं, समणट्ठा एव दावए ॥ १२६ ॥ दुरूहमाणी पत्रडिज्जा, हत्थं पायं व लूसए । पुढविजीवे विहिंसिज्जा, जे अ तन्निस्तिआ जगे ॥१२७॥ For Private & Personal Use Only बालस्तन्ययाने विधिः गा. १२४ १२८ ।। ७० ।। www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy