SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सुमति बालस्तन्य साधु श्रीदशवै० विधिः गा.१२८ १३० उ०१ ।। ७१॥ | एयारिसे महादोसे, जाणिऊण महेसिणो। तम्हा मालोहडं भिक्खं, न पडिगिण्हति संजया ॥१२८॥ गोचराधिकार एवं गोचरप्रविष्टस्य होज्जत्ति, भवेत् काष्ठं शिलां वापि इहालं वापि, एकदा-एकस्मिन् काले प्रावृडादौ स्थापितं सङ्कमार्थ तच्च भवेच्चलाचलं-अप्रतिष्ठितं, न च भवेत् स्थिरमेवेति सूत्रार्थः ॥ १२४ ॥'न तेणं' ति सूत्रं, न तेन काष्ठादिना भिक्षुर्गच्छेत् , किमित्याह-दृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसम्भवात् । तथा गम्भीरंअप्रकाशं, शुषिरं-चैवान्तःसाररहितं, सर्बेन्द्रियसमाहितः-शब्दादिषु रागद्वेषावगच्छन् परिहरेदिति ॥१२५॥ किश्च'निस्सेणीति सूत्रं, निःश्रेणिं फलक पीठं उस्सवित्ता-उत्सृत्योधं कृत्वेत्यर्थः, आरोहेत्, मञ्च कीलकं चोत्सृत्य, कमारोहेदित्याह-प्रासाद, श्रमणार्थ-साधुनिमित्तं, दायको-दाता आरोहे , एतदप्यग्राह्यमिति ॥१२६।। अत्रैव दोषमाह'दुरूहमाणि'त्ति, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं वा पादं वा लूषयेत्-स्वकं स्वत एव खण्डयेत् , तथा पृथिवीजीवान् विहिंस्यात् कथञ्चित्तत्रस्थान् तथा यानि च तनिश्रितानि जगन्ति-प्राणिनस्तांश्च हिंस्यादिति ॥१२७॥ 'एयारिसे'त्ति-इदृशान् अनन्तरोदितरूपान् महादोषान् ज्ञात्वा महर्षयः-साघवो,यस्माद्दोषकारिणी तस्माद् मालापहृता-मालोपनीतां भिक्षां न प्रतिगृह्णन्ति संयताः। पाठान्तरं वा हंदि मालापहृतामिति, हंदीत्युपदर्शन मिति ॥१२८॥ कंद मूलं पलंबं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवज्जए ॥ १२९ ॥ | तहेव सत्तुचुण्णाई, कोलचुण्णाई आवणे । सक्कुलिं फाणिअं पूअं, अन्नं वावि तहाविहं ॥ १३० ॥ ॥७१॥ Join Education Intel For Private Personal Use Only Yil www.janesbrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy