________________
सुमति
.......
साधु० श्रीदशवै० अ०५, उ०१
॥७२॥
विकायमाणं पसढं, रएणं परिफासि। दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥ १३१ ॥ पानक.
.ना विधि: बहुअट्ठिअं पुग्गलं, अणिमिसं वा बहुकंटयं । अच्छिअंतिंदुअं बिल्लं, उच्छृखंडं व सिंबलिं ॥ १३२ ॥
गा. १२९अप्पे सिआ भोअणजाए, बहुउझियधम्मिअं। देतिअं पडियाइक्खे, न मे कप्पइ तारिसं॥ १३३ ॥
१३३ प्रतिषेधाधिकार एवाह-'कंदमूलं'ति-कन्द-सूरणादिलक्षणं, मूलं-पिण्डादिवृन्दारिकादिरूपं, प्रलम्बंवा-तालफलादि, आमं छिन्नं च सन्निरं-सन्निरमिति पत्रशाकं तुम्बाकं त्वग्मिञ्जान्तर्वाद्री वा तुलसीमित्यन्ये,शृङ्गबेरं च-आर्द्रकं, आमकं परिवर्जयेदिति ॥ १२९ ॥'तहेव'त्ति-तथैव सक्तुचूर्णान् , कोलचूर्णान्-बदरसक्तून आपणे-वीथ्यां, तथा शकुलिंतिलपप्पटिका, फाणितं-द्रवगुडं, पूर्य-कणिकादिमयं, अन्यद्वा तथाविधं मोदकादि ॥१३० ।। किमित्याह-'विकायेत्ति विक्रायमाणं-विक्रीयमाणमापण इति वर्त्तते । प्रसामनेकदिनस्थापनेन प्रकटमत एव रजसा पार्थिवेन परिस्पृष्ट-व्याप्तं, तदित्थम्भूतं तु ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः ।। १३१ ॥ किश्च-बहुअट्ठियं पोग्गल. मिति-बहस्थिकं पुद्गलं-मांस, अनिमिषं वा मत्स्यं वा बहुकण्टकं, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः। अन्ये त्वभिदधति-"वनस्पत्यधिकारात्तथाविधफलाभिधाने एते "इति । तथा चाह-अस्थिकं-अस्थिकवृक्षफलं, तिंदुकंत्ति-तेन्दुकीफलं, बिल्वं इक्षुखण्डं च प्रतीते, शाल्मलि वा वल्लादिफलं, वाशब्दस्य व्यवहितः सम्बन्ध इति ॥ १३२ ।। अत्रैव दोषमाह-'अप्पे'त्ति अल्पं स्यात्, भोजनजातमत्र तथा बहूज्झनधर्मकमेतद्यतश्चैवं अतो ददती प्रत्याचक्षीत
तर
Jain Education Internal
For Private & Personel Use Only
Mw.jainelibrary.org