________________
सुमति
साधु०
श्रीदशवै०
उ०१
॥ ७३॥
न मम कल्पते तादृशमिति ॥ १३३ ।। उक्तोऽशनविधिः । साम्प्रतं पानविधिमाह
पानविधि: तहेवुच्चावयं पाणं, अदवा वारधोअणं । संसेइमं चाउलोदगं. अहणाधो विवजए॥ १३४॥NIगा. १३४
१४० जं जाणेज चिराधोयं,मईए दंसणेण वा।पडिपुच्छिऊण सुच्चा वा, जं च निस्संकिअंभवे ॥ १३५॥ अजीवं परिणयं नच्चा, पडिगाहिज संजए । अह संकियं भविज्जा, आसाइत्ताण रोयए॥ १३६ ॥ थोवमासायणट्राए, हत्थगंमि दलाहि मे । मा मे अच्चबिलं पूअं, नालं तण्हं विणित्तए॥ १३७ ।। तं च अचंबिलं पूर्य, नालं तिण्हं विणित्तए । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥१३८॥ तं च होज्ज अकामेण, विमणेणं पडिच्छि। तं अप्पणा न पिबे, नोऽवि अन्नस्स दावए ॥ १३९॥
एगंतमवक्कमित्ता, अचित्तं पडिलोहआ। जयं परिविजा, परिट्रप्प पडिक्कमे ॥ १४॥ | 'तहेव'त्ति-तथैव यथा अशनमुच्चावचं तथा पानं, उच्च-वर्णाद्युपेतं द्राक्षापानादि, अवर्च-वर्णादिहीने पूत्थारनालादि, अथवा वारकधावनं-गुडघटधावनादीत्यर्थः। संस्वेदजं-पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृहीयादिति वाक्पशेषः । तन्दुलोदकं त्वढिकरक(बीहिदक) अधुनाधौतमपरिणतं विवर्जयेदिति ।। १३४ ।। अत्रैव विधिमाह-'जंजाणेजत्ति सूत्र, तन्दुलोदकं जानीयात्-विन्यात, चिस्यौत, कथं जानीयादित्याह-मस्या दर्शनेन | ७३ ।।
en Education inte
For Private
Personal Use Only
www.jainelibrary.org