SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सुमति साधु० श्रीदशवै० उ०१ ॥ ७३॥ न मम कल्पते तादृशमिति ॥ १३३ ।। उक्तोऽशनविधिः । साम्प्रतं पानविधिमाह पानविधि: तहेवुच्चावयं पाणं, अदवा वारधोअणं । संसेइमं चाउलोदगं. अहणाधो विवजए॥ १३४॥NIगा. १३४ १४० जं जाणेज चिराधोयं,मईए दंसणेण वा।पडिपुच्छिऊण सुच्चा वा, जं च निस्संकिअंभवे ॥ १३५॥ अजीवं परिणयं नच्चा, पडिगाहिज संजए । अह संकियं भविज्जा, आसाइत्ताण रोयए॥ १३६ ॥ थोवमासायणट्राए, हत्थगंमि दलाहि मे । मा मे अच्चबिलं पूअं, नालं तण्हं विणित्तए॥ १३७ ।। तं च अचंबिलं पूर्य, नालं तिण्हं विणित्तए । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥१३८॥ तं च होज्ज अकामेण, विमणेणं पडिच्छि। तं अप्पणा न पिबे, नोऽवि अन्नस्स दावए ॥ १३९॥ एगंतमवक्कमित्ता, अचित्तं पडिलोहआ। जयं परिविजा, परिट्रप्प पडिक्कमे ॥ १४॥ | 'तहेव'त्ति-तथैव यथा अशनमुच्चावचं तथा पानं, उच्च-वर्णाद्युपेतं द्राक्षापानादि, अवर्च-वर्णादिहीने पूत्थारनालादि, अथवा वारकधावनं-गुडघटधावनादीत्यर्थः। संस्वेदजं-पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृहीयादिति वाक्पशेषः । तन्दुलोदकं त्वढिकरक(बीहिदक) अधुनाधौतमपरिणतं विवर्जयेदिति ।। १३४ ।। अत्रैव विधिमाह-'जंजाणेजत्ति सूत्र, तन्दुलोदकं जानीयात्-विन्यात, चिस्यौत, कथं जानीयादित्याह-मस्या दर्शनेन | ७३ ।। en Education inte For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy