SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सुमति साधु० श्रीदशवै० अ० ५, उ० १ ॥ ६६ ॥ Jain Education Internation नगिति, जाहे अन्नंपि आहारेउमाढतो हवइ ताहे जड़ पिर्यंतओ रोवउ वा मा वा न गेण्डंति, अह अभियंतओ तो जह रोवइ तो परिहरंति, अरोविए गिव्हंति, सीसो आह-को तत्थ दोसोत्थि १, आयरिया भणति तस्स निक्खिप्यमाणस्स खरे हिं हत्थेहिं घेपमाणस्स अथिरत्तणेण परितावणादोसा मजाराइ वा अवहरिज" ति ॥ १०१ ॥ तं भवे भत्तपाणं'ति, तद्भवेद्भक्तपानं तु अनन्तरोदितं संयतानामकल्पिकं । यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥ १०२ ॥ किं च बहुनोक्तेन, उपदेश सर्वस्वमाह - 'जं भवेत्ति यद् भवेद् भक्तपानं तु कल्पकल्पयोः कल्पनीयाकल्पनीय धर्म इत्यर्थः । किम् , शङ्कितं न विद्मः किमिदमुद्गमादिदोषयुक्तं किंवा नेत्येवमाशङ्कास्पदीभूतं तदित्थम्भूतमसति कल्पनीयनिश्वये ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥ १०३ ॥ दगवारेण पिहिअं, नीसाए पीढएण वा । लोढेण वावि लेवेण, सिलेसेणावि केइ ॥ १०४ ॥ तं च उभिदिआ दिजा, समणट्ठाए व दावए । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १०५ ॥ किश्च - 'दगवारेण पिहियं'ति दकवारेण उदककुम्भेन पिहितं स्थगित भाजनस्थं, तथा नीसाएत्ति पेपण्या, पीठकेन- काठपीठादिना, लोढेन चापि शिलापुत्रकेण, तथा लेपेन मृल्लेपादिना, श्लेषेण केनचिजतुसिक्थादिनेति ॥ १०४ ॥ 'तं च'त्ति तच उभिदितुं स्थगितं लिप्तं सत् उद्भिद्य दद्यात् श्रमणार्थं दायकः, नात्माद्यर्थं तदित्थम्भूतं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ।। १०५ ॥ For Private & Personal Use Only If बालस्तन्ययाने विधिः गा. १०४१०५ ॥ ६६ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy