SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशवै० याने विधिः का गा. ९६-१०३ उ०१ भि(ति)प्रसादेन निमन्त्रयेयातां, तत्रायं विधिः-दीयमानं प्रतीच्छेत्-गृहीयात् यत् तत्रैषणीयं भवेदिति, तदन्यदोषरहितमिति ॥९७ ॥ विशेषमाह-'गुग्विणीए'त्ति, गुर्विण्या-गर्भवत्या, उपन्यस्तं-उपकल्पित, किं तदित्याहविविध-अनेकप्रकारं, पानभोजनं-द्राक्षावानखण्डखायकादि, तत्र भुज्यमानं तया विवज्य, मा भूत्तस्या अल्पत्वेनाभिलापानिवृत्त्या गर्भपातादिदोष इति । भुक्तशेष-भुक्तोद्धरितं प्रतीच्छेत् यत्र तस्या निवृत्तोऽमिलाष इति ॥ ९८ ॥ किंच'सिया येत्ति स्याच-कदाचिच श्रमणार्थ-साधुनिमित्तं गुचिणी पूर्वोक्ता कालमासवर्तिनी-गर्भाधानानवममासवर्तिनीत्यर्थः । उत्थिता वा यथा कथञ्चित निषीदेन्निषण्णा वा ददामीति साधुनिमित्तं, निषण्णा वा स्वव्यापारेण पुनरुत्तिष्ठेत् ददामीति साधुनिमित्त मेवेति ॥ ९९ ॥ तं भवे'इति, तद् भवेद् भक्तपानं तु तथानिषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकं, इह च " स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थिततया दीयमानं कल्पिकं, जिनकल्पिकानां तु आपन्नसचया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवे"ति सम्प्रदायः। यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशामित्येतत्पूर्ववदेवेति ॥ १०॥ किश्च-धणगंति, स्तन(न्यं) पाययन्ती, किमित्याह-दारक कुमारिकां वा, वाशब्दस्य व्यवहितः सम्बन्धः, अत एव नपुंसकं वा, तद्दारकादि निक्षिप्य रुदन भूम्यादौ आहरेत् पानभोजनं, अनायं वृद्धसम्प्रदायः "गच्छवासी जइ थणजीवी पिबंतो निक्खितो तो न गिण्हइ, रोबउ वा मा वा, अह अन्नपि आहारेइ तो जइन रोबइ तो गिण्हइ, अह रोवह तो न गेण्हइ, अह अपियंतो निक्खित्तो थणजीवी रोवह तो न गेहति, अह ण रोवति तो गेण्डति, गच्छनिग्गया पुण जाव थणजीवी ताव रोवउ मा वा पियंतो वा अपियंतो वा ॥६५॥ in Eduelan Internet For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy