SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सुमति बालस्तन्य याने साधु० श्रीदशव० अ०५, विधिः गा. ९६-१०३ ॥६४॥ दुहं तु भुंजमाणाणं, एगो तत्थ निमंतए। दिजमाणं न इच्छिज्जा, छंदं से पडिलेहए ॥ ९६ ॥ दुण्हं तु भुंजमाणाणं, दोवि तत्थ निमंतए। दिजमाणं पडिच्छिज्जा, जं तत्थेसणिअंभवे ॥ ९७ ॥ गुठिवणीए उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवजिज्जा, भुत्तसेसं पडिच्छए ॥ ९८॥ सिआ असमणवाए, गुठिवणीकालमासिणी।उट्रिआ वा निसीइज्जा, निसन्ना वा पुणुट्टए॥९९ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खें, न मे कप्पइ तारिसं ॥ १० ॥ थणगं पिज्जेमाणी, दारगं वा कुमारिअं। तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ॥ १०१ ।। तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं ॥ १०२॥ जंभवे भत्तपाणं तु, कप्पाकप्पमि संकि। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०३॥ __'दोण्हं तुति, द्वयोर्भुञ्जतोः पालनां कुर्वतोः, एकस्य वस्तुनो नायकयोरित्यर्थः । एकस्तत्र निमन्त्रयेत्-तदानं त प्रत्यामन्त्रयेत् , तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु छन्द-अभिप्राय, से-तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवक्त्रविकारैः, किमस्येदमिष्टं दीयमानं न वेति, इष्टं चेत् गृह्णीयात् , न चेनेति । एवं भुञ्जानयोः-अभ्यवहारायोद्यतयोरपि योजनीयं । यतो "भुजिः-पालने अभ्यवहारे च" वर्तत इति ॥ ९६ ॥ तथा 'दुण्हं तु द्वयोस्तु पूर्ववद् भुञ्जतोर्भुञानयोर्वा द्वावपि तत्रा ॥४॥ Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy