SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशचै० अ० ५, उ० १ ॥ ६३ ॥ Jain Education International हिङ्गुलकमनःशिलाः- पार्थिवाः वर्णकमेदाः, अञ्जनं - रसाञ्जनादि, लवणं - सामुद्रादि ॥ ९२ ॥ तथा 'गेरुय'त्ति, गैरु (रि) को - धातुः, वर्णिका - पीतमृत्तिका, सेटिका-खटिका, वेतिका-शुक्लमृत्तिका, सौराष्ट्रका - तुवरिका, पिष्टं-आमतण्डुलक्षोदः, कुक्कुसाः - प्रतीताः कृतेनेत्येभिः कृतेन, हस्तेनेति गम्यते । तथा उत्कृष्ट इत्युत्कृष्टशब्देन कालिङ्गाला बुत्र पुष| फलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते । चिश्चिणिकादि-पत्रसमुदायो वा उदुखलख (क)ण्डित इति, तथाऽसंसृष्टोव्यञ्जनादिनाऽलिप्तः संसृष्टचैव व्यञ्जनादिलिप्तो बोद्धव्यो हस्त इति । विधिं पुनरत्रोर्ध्वं स्वयमेव वक्ष्यतीति ॥ ९३ ॥ असंसण हत्थे, दव्वीए भायणेण वा । दिनमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥९४॥ संसण हत्थे, दव्वीए भायणेण वा । दिजमाणं पडिच्छिना, जं तत्थेसणिअं भवे ॥ ९५ ॥ आह च - असंसट्टेणत्ति, असंसृष्टेन हस्तेनान्नादिभिरलिप्तेन दर्या भाजनेन वा दीयमानं नेच्छेत्, किं सामान्येन १, नेत्याह- पश्चात्कर्म्म यत्र भवति दध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति ॥ ९४ ॥ 'संसणे 'ति संसृष्टेन हस्तेनान्नादिलिप्तेन, तथा दर्या भाजनेन वा दीयमानं प्रतीच्छेत् गृह्णीयात् किं सामान्येन १, नेत्याह-यत् तत्रैषणीयं भवति तदन्यदोषरहितमित्यर्थः । इह च वृद्धसम्प्रदाय:-" संसट्टे हत्थे संसट्टे मत्ते सावसेसे दवे, सट्टे हत्थे संसट्टे मत्ते निरवसेसे दवे, एवं अट्ठभंगा, एत्थ पढमो भंगो सब्बुत्तमो, अनेमुवि जत्थ सावसेसं दवं तत्थ घेप्पइ, न इयरेसु, पच्छा कम्मदोसाओ" ति ।। ९५ ।। किंच -- For Private & Personal Use Only अकल्प निषेधः गा० ९४-९५ ॥ ६३ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy