SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ H0 सुमति- साधु० श्रीदशवै० उ०१ | कल्पिकग्रहणं, द्रध्यतः शोभनमशोभनमपि एतदविशेषेण ग्राह्यमिति दर्शनार्थ साक्षादुक्तमिति ॥ ४६॥ 'आहरंति 'त्ति, अकल्पआहरन्ती-आनयन्ती भिक्षामगारीति गम्यते, स्यात्तत्र कदाचित्तदेकदेशं परिशाटयेत्-इतश्चेतश्च विक्षिपेत् भोजनं वा निषेधः पानं वा, ततः किमित्याह-ददतीं प्रत्याचक्षीत-प्रतिषेधयेत् । तामगारी, स्त्रियो हि प्रायो भिक्षां ददतीति स्त्रीग्रहणं, कथं । गा. | प्रत्याचक्षीतेत्याह-न मे-मम कल्पते तादृशं परिशाटनावत् , समयोक्तदोषप्रसङ्गात् , दोषांश्च भावं ज्ञात्वा कथयेत् मधु- ८३-९३ | विन्दूदाहरणादिनेति ॥ ८७॥ किंच-'सम्मद्देति, संमईयन्ती पद्भ्याम् समाक्रामन्ती, कानित्याह-प्राणिनो-| द्वीन्द्रियादीन् , बीजानि-शालिबीजादीनि, हरितानि-दुर्वादीनि, असंयमकरी-साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा ताहशीं परिवर्जयेत्, ददती प्रत्याचक्षीतेति ।। ८८ ॥ साहङ निक्खिवित्ता णं, सचित्तं घट्टिआणि अ । तहेव समणट्टाए, उदगं संपणुल्लिआ ॥ ८९ ॥ ओगाहइत्ता चलइत्ता, आहरे पाणभोअणं। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ९ ॥ पुरेकम्मेण हत्थेण, दवीए भाअणेण वा। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ९१॥ एवं उदउल्ले ससिणिद्धे, ससरक्खे महिआउसे । हरिआले हिंगुलए, मणोसिला अंजणे लोणे॥ गेरुअवन्निअसेढिअसोरद्विअपिटुकुक्कुसकए य । उकिट्ठमसंसट्टे, संसट्टे चेव बोद्धव्वे ॥९३॥ ॥६१॥ Jain Education Intem borli For Private & Personel Use Only Nilwww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy