SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ गोचरीविधिः सुमति श्री- II यथान्ये भिक्षाचरा न यान्तीत्यर्थः। गोचराग्रगतो मुनिः, अनेनान्यदा तद्गमनासम्भवमाह-किं तर्हि ? कुलस्य भूमि-17 उत्तमादिरूपामवस्था ज्ञात्वा मितां भूमि तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्न जायत इति ॥ ८३ ॥ विधिशेषमाहसाधु 'तत्थेव'त्ति तत्रैव-तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना भूमिभागं-उचितं भूमिप्रदेशं, विचक्षणोदशवै० विद्वान, अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह । तत्र च तिष्ठन् स्नानस्य तथा वर्चसः-विष्ठायाः संलोकं अ०५ । परिवजयेद्, एतदुक्तं भवति-स्नानभूमिकायिकादिभूमिसंदर्शनं परिहरेत् , प्रवचनलाघवप्रसङ्गात् , अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति ॥ ८४ ॥ किंच-'दग'त्ति उदकमृत्तिकादानं-आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृत्तिकान॥६ ॥ यनमार्गमित्यर्थः। बीजानि-शाल्यादीनि 'हरितानि च' दुर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयन्, तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः, शब्दादिभिरख्या(नाक्षिप्त इति ।। ८५ ॥ तत्थ से चिट्ठमाणस्स, आहरे पाणभोअणं। अकप्पिन गेण्हिज्जा, पडिगाहिज कप्पिअं॥८६॥ आहारती सिआ तत्थ, पडिसाडिज्ज भोअणं । दितिअंपडिआइक्खे,न मे कप्पइ तारिसं ॥ ८७॥ संमद्दमाणी पाणाणि, बीआणि हरिआणि य । असंजमकरि नच्चा, तारिसिं परिवजए ॥ ८८॥ 'तत्थ से 'त्ति, तत्र कुलोचितया भूमौ से-तस्य साधोस्तिष्ठतः सतः, आहरेदू-आनयेत् पानभोजनं, गृहीति | NI गम्यते। तत्रायं विधिः-अकल्पिक-अनेषणीयं न गृहीयात्, प्रतिगृह्णीयात् कल्पिक-एषणीयं, एतच्चार्थापनमपि ॥६० Jain Education Intern For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy