________________
श्री
सुमति
साधु० दशवे ०
अ० ५
1146 11
Jain Education International
गोरग्गपविट्ठो अ, वच्चमुत्तं न धारए । ओगासं फासुअं नच्चा, अणुन्नविअ वोसिरे ॥ ७८ ॥
विधिशेषमाह -' गोयरग्ग 'त्ति - गोचराग्रप्रविष्टस्तु वर्चो मूत्रं वा न धारयेत् अवकाशं प्रासुकं ज्ञात्वाअनुज्ञाप्य व्युत्सृजेदिति । अस्य विषयो वृद्धसम्प्रदायादवसेयः, स चायं - "पुवमेव साहुणा सन्नाकाइओवओगं काऊण गोयरे पविसियां, कहिंचि (वि)न कओ कए वा पुणो होजा ताहे वच्चमुत्तं न धारेयवं, जओ मुत्तनिरोहे चक्खुवधाओ हवा, वचनिरोहे य जीविओवघाओ, असोहणा अ आयविराहणा, जओ भणियं - " सवत्थ संजमं संमाउ अप्पाणमेव रक्खिजा । मुच अवायाओ पुणो बिसोही न याविरई || १ || ” ( ओघनि० ४७ ) अओ संघाडि ( ड ) यस्स सयभायणाणि समपिय डिस्सए पाणयं गहाय सन्नाभूमीए विहिणा वोसिरेजा," वित्थरओ जहा ओह निज्जुत्तीए ॥ ७८ ॥ णीअदुवारं तमसं, कुट्ठगं परिवज्जए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा जत्थ पुप्फाई बीयाई, विप्पइन्नाई कुट्ठए । अहुणोवलित्तं उल्लं, दहूणं परिवज्जए ॥ ८० ॥ एलगं दारगं साणं, वच्छगं वावि कुट्ठए । उल्लंघिआ न पविसे, विउहित्ताण व संजए ॥ ८१ ॥
1198 11
तहा 'नीयदुवारं 'ति नीचद्वारं- नीचनिर्गमप्रवेशं, तमसमिति - तमोवन्तं कोष्ठकं-अपवरकं परिवर्जयेत्, न तत्र भिक्षां परिगृह्णीयात्, सामान्यापेक्षया, सर्व एवंविधो भवतीत्याह- अचक्षुर्विषयो यत्र, न चक्षुषो व्यापारो यत्रेत्यर्थः । अत्र दोषमाह - प्राणिनो दुष्प्रत्युप्रेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवतीति सूत्रार्थः ॥ ७९ ॥ किंच-' जत्थे 'ति, यत्र
For Private & Personal Use Only
गोचरी
विधिः
।। ५८ ।।
www.jainelibrary.org