SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मोचरीविधिः सुमति साधु दशवै० ॥५४॥ पद्भ्यां-सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां संयतः साधुस्तमनन्तरोदितं गर्शि नातिक्रमेत् , मा भृत् पृथ्वीरजोविराधनेति ॥६६॥ अत्रैवाप्कायादियतनामाह-'न चरेज'त्ति न चरेद्वर्षे वर्षति, भिक्षार्थ प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत् । तथा महिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोषात् , तिर्यक् संपतन्तीति तिर्यक्संपाता:-पतङ्गादयः तेषु वा सत्सु, कचिदष्यशनिरूपेण न चरेदिति ॥ ६७ ॥ न चरिज वेससामंते, बंभचेरवसाणु(ण)ए । बंभयारिस्स दंतस्स, हज्जा तत्थ विसुत्तिआ॥६॥ अणायणे चरंतस्स, संसग्गीए अभिक्खणं । हुज्ज वयाणं पीला, सामन्नंमि अ संसओ ॥ ६९ ॥ तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । वजए वेससामंतं, मुणी एगंतमस्सिए ॥ ७॥ उक्ता प्रथमव्रतयतना। सांप्रतं चतुर्थव्रतयतनोच्यते-'न चरिज्जे 'त्ति 'न चरेद्वेश्यासामन्ते' न गच्छेद गणिकागृहसमीपे, किंविशिष्ट इत्याह-ब्रह्मचर्यवशान यने ( नये ) ब्रह्मचर्य-मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन् , दोषमाह-ब्रह्मचारिणः साधोः, 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत् 'तत्र' वेश्यासामन्ते 'विश्रोतसिका' तद्रूपसंदर्शनस्मरणेनापध्यानकचवरनिरोधतो ज्ञानश्रद्धाजलोज्झनेन संयमशस्यशोषणफला चित्तविक्रियेति ।।६८॥ एष सकच्चरणदोषो वेश्यासामन्तसङ्गत उक्तः। साम्प्रतमिहान्यत्र चासकुच्चरण| दोषमाह-' अणायणे 'त्ति अनायतने-अस्थाने वेश्यासामन्तादौ चरतो गच्छतः, संसर्गेण-सम्बन्धेनाभीक्ष्णं-पुनः | ॥ ५४॥ lain Education Internet For Private Personel Use Only Virww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy