________________
श्री
-पिण्डे शब्दादिषु वा अगृद्धो, विहित यातयोग्यमोदनारनालादि ग्राम वा नगरे वा, उपलक्षणात न क्रमयोगेन परिपाटीव्यापारणामत्यादि, स इत्यसम्भ्रान्तोऽमूच्छित भिक्षाटनमग्रः-प्रधानोऽ
सुमतिसाधु दशवै०
॥५२॥
त्यर्थः । अमूञ्छितः-पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, न तु पिण्डादावेवासक्त इति । अनेन वक्ष्य- गोचरीमाणलक्षणेन क्रमयोगेन परिपाटीब्यापारेण भक्तपानं यतियोग्यमोदनारनालादि गवेषयेदिति-अन्वेषयेदिति सूत्रार्थः । विधिः ॥६० ॥ यत्र यथा गवेषयेत्तदाह-'से गामे'त्यादि, स इत्यसम्भ्रान्तोऽमूञ्छितो ग्रामे वा नगरे वा, उपलक्षणत्वात् IFगा०६२ कटादौ वा गोचराग्रगत इति गोरिव चरणं गोचरः-उत्तममध्यमाधमकुलेष्वरक्तद्विष्टस्य भिक्षाटनमग्रः-प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गतः-तद्वर्ती मुनि:-भावसाधुः चरेत्-गच्छेत् मन्दं-शनैःशनैर्न द्रुतमित्यर्थः । अनुद्विग्ना-प्रशान्तः परीपहादिभ्योऽविभ्यत् अव्याक्षिप्तेन चेतसा-अन्तःकरणेन एपणोपयुक्तेनेति सूत्रार्थः ।। ६१॥ पुरओ जुगमायाए, पेहमाणो महि चरे। वजंतो बीयहरियाई, पाणे अ दगमट्टियं ॥ ६२॥ ओवायं विसमं खाणुं, विजलं परिवज्जए । संकमेण न गच्छिज्जा, विजमाणे परक्कमे ॥ ६३ ॥ पवडते व से तत्थ, पक्खलंते व संजए। हिंसेज पाणभूयाई, तसे अदुव थावरे ॥ ६४ ॥ | तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए। सइ अन्नेण मग्गेण, जयमेव परक्कमे ॥ ६५ ॥ इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहि, संजओ तं नइक्कमे ॥ ६६ ॥ न चरेज वासे वासंते, महिआए वा पडंतिए। महावाए व वायंते, तिरिच्छसंप्राइमेसु वा ॥७॥
|॥ ५२ ।।
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org