SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ धर्म सुमतिसाधु दशव० अ०४ फलम् गा०५६ ॥४९॥ दर्शनं चाशेषदृश्यविषयम् अधिगच्छत्यावरणाभावादाधिक्येन प्राप्नोतीत्यर्थः॥५२॥ 'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा लोक-चतुर्दशरज्वात्मकं अलोकं चानन्तं जिनो जानाति केवली, लोकालोको च सर्व नान्यतरमेवेत्यर्थः ॥ ५३॥ 'जया' इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली तदोचितसमयेन योगान् निरुद्धय मनो. योगादीन शैलेशी प्रतिपद्यते, भवोपग्राहिकशिक्षयाय ॥ ५४॥ 'जया' इत्यादि, यदा योगानिरुत्य शैलेशी प्रतिपद्यते भवोपग्राहिकाँशक्षयाय, तदा कर्म क्षपयित्वा भवोपग्राह्यपि सिद्धिं गच्छति लोकान्तक्षेत्ररूपां नीरजा:-सकल. कर्मरजोविप्रमुक्तः ॥ ५५ ॥ 'जया' इत्यादि,-यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजास्तदा लोकमस्तकस्थः त्रैलोक्योपरिवर्ती सिद्धो भवति 'शाश्वतः कर्मबीजाभावात् अनुत्पत्तिधर्मेति भावः ।। ५६ ॥ उक्तो धर्मफलाख्यः षष्ठोऽधिकारः। सुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स ॥ ५७॥ तवोगुणपहाणस्स, उज्जुमइ खंतिसंयमरयस्स । परीसहे जिणंतस्स, सुलहा सुगई तारिसगस्स ॥ ५८॥ पेच्छाविते पयाया, खिप्पं गच्छति अमरभवणाई। १ नैषा गाथा विवृता। IGI॥४९॥ Jain Education International For Private Personal use only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy