SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्री. सुमति साधु० दशवै० अ० ४ ॥ ३४ ॥ Jain Education Intern पूर्ववत्, तद्यथा - अल्पं वेत्यादि अवयवव्याख्याऽपि पूर्ववदेव, 'नेव सयं परिग्गहं परिगेण्हेजा' नैव स्वयं परिग्रह परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रहं परिगृहतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । ७ । उक्तं पञ्चमं महाव्रतमधुना पष्ठं व्रतमाह अहावरे छुट्टे भंते ! वए राईभोयणाओ वेरमणं, सवं भंते ! राईभोयणं पञ्चकखामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजिजा, नेवन्नेहिं राई भुंजाविजा, राई वि अन्ने न समजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्ठे भंते ! वए उवट्टिओमि सब्बाओ राईभोयणाओ वेरमणं ६ । सू० ८ । इच्चेइयाइं पंच महवयाइं राइभोयणवेरमणछट्ठाई अत्तहियद्रुयाए उवसंपजित्ताणं विहरामि । सू०९। अहावरे इत्यादि, अथापरस्मिन् षष्ठे व्रते रात्रिभोजनाद्विरमणं, सर्वं भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-अशनं वा पानं वा खाद्यं वा स्वाद्यं वा, अश्यत इति अशनं-ओदनादि, पीयत इति पानं-मुद्वी कापानमित्यादि, खाद्यत इति खाद्यं खर्जूरादि, स्वाद्यत इति स्वाद्यं तांबूलादि, 'नेव सयं राई भुंजिज्जा' नैव स्वयं रात्रौ मुझे, नैवान्यै रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान्नैव समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । एतच For Private & Personal Use Only पछुत्रत स्वरूपम् सू० ८, ९ ॥ ३४ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy