SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री सुमतिसाधु दशवै० अ०४ पश्चममहाव्रतस्वरूपम् ॥३३॥ वोसिरामि । चउत्थे भंते ! महत्वए उवढिओमि सवाओ मेहुणाओ वेरमणं ४ । सू० ६ । अहावरे इत्यादि, अथापरस्मिन् चतुर्थे भदन्त ! महाव्रते मैथुनादविरमणं, सर्व भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत , तद्यथा-दैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, 'नेव सयं मेहुणं सेवेजा' नैव स्वयं मैथुन सेवे, न चान्यमैथुनं सेवयामि, मैथुन सेवमानानप्यन्यान्न समनुजानामीत्येतद्यावजीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । ६ । उक्तं चतुर्थ महाव्रतं, इदानीं पञ्चममाह अहावरे पंचमे भंते ! महत्वए परिग्गहाओ वेरमणं, सवं भंते ! परिग्गहं पञ्चक्खामि, से अप्पं वा बहं वा, अणुं वा थलं वा, चित्तमंतं वा अचित्तमतं वा, नेव सयं परिग्गहं परिगेण्हिज्जा, नेवन्नहिं परिग्गहं परिगिहाविज्जा परिग्गडं परिगिण्हंतेवि अन्ने न समणुजाणेजा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पंचमे भंते! महत्वए उवट्रिओमि सबाओ परिग्गहाओ वेरमणं ५। सू०७।। अहावरे इत्यादि, अथापरस्मिन् पञ्चमे भदन्त ! महाव्रते परिग्रहाद्विरमणं, सर्व भदन्त ! परिग्रहं प्रत्याख्यामीति ॥३३॥ Jain Education Inteme For Private & Personal Use Only Twww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy