SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ तुर्यमहाव्रत सुमति स्वरूपम् सू०५ श्री- | समणुजाणमि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते ! महत्वए उवट्टिओमि सवाओ अदिन्नादाणाओ वेरमणं ३ । सू०५। साधु अथापरस्मिन् तृतीये मदन्त ! महाव्रते अदत्तादानाद्विरमणं, सर्व भदन्त ! अदत्तादानं प्रत्याख्यामीति पूर्ववत् , तद्यथादशवै० EI ग्रामे वा नगरे वा अरण्ये वा इत्यनेन क्षेत्रपरिग्रहः प्रसिद्धान्येतानि, तथा अल्पं वा बहु वा अणु वा स्थूलं वा, चित्तवद्वा अ०४ अचित्तवद्वा इत्यनेन तु द्रव्यपरिग्रहः, तत्र अल्पं -मूल्यत एरण्डकाष्ठादि बहु-वज्रादि, अणु--प्रमाणतो वज्रादि, स्थूलमेरण्ड॥३२॥ काष्ठादि, एतच्च चित्तवद्वा अचित्तवद्वेति--चेतनाचेतनमित्यर्थः, 'नेव सयं अदिन्नं गेण्हेज 'त्ति, नैव स्वयमदत्तं गृह्णामि | नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामीत्येद्यावजीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । ५ । उक्तं तृतीयं, महाव्रतमिदानी चतुर्थमाह ___अहावरे चउत्थे भंते ! महत्वए मेहुणाओ वेरमणं, सवं भंते ! मेहुणं पञ्चक्खामि, से दिवं IN वा माणुसं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविजा, नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं सेवंतेऽवि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं | ॥३२॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy