________________
तुर्यमहाव्रत
सुमति
स्वरूपम्
सू०५
श्री- | समणुजाणमि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते !
महत्वए उवट्टिओमि सवाओ अदिन्नादाणाओ वेरमणं ३ । सू०५। साधु
अथापरस्मिन् तृतीये मदन्त ! महाव्रते अदत्तादानाद्विरमणं, सर्व भदन्त ! अदत्तादानं प्रत्याख्यामीति पूर्ववत् , तद्यथादशवै०
EI ग्रामे वा नगरे वा अरण्ये वा इत्यनेन क्षेत्रपरिग्रहः प्रसिद्धान्येतानि, तथा अल्पं वा बहु वा अणु वा स्थूलं वा, चित्तवद्वा अ०४
अचित्तवद्वा इत्यनेन तु द्रव्यपरिग्रहः, तत्र अल्पं -मूल्यत एरण्डकाष्ठादि बहु-वज्रादि, अणु--प्रमाणतो वज्रादि, स्थूलमेरण्ड॥३२॥ काष्ठादि, एतच्च चित्तवद्वा अचित्तवद्वेति--चेतनाचेतनमित्यर्थः, 'नेव सयं अदिन्नं गेण्हेज 'त्ति, नैव स्वयमदत्तं गृह्णामि |
नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामीत्येद्यावजीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । ५ । उक्तं तृतीयं, महाव्रतमिदानी चतुर्थमाह
___अहावरे चउत्थे भंते ! महत्वए मेहुणाओ वेरमणं, सवं भंते ! मेहुणं पञ्चक्खामि, से दिवं IN वा माणुसं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविजा, नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं
सेवंतेऽवि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं |
॥३२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org